SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ मूल : सव्वगुणसंपन्नयाए णं भंते! जीवे किं जणयइ? सव्वगुणसंपन्नयाए णं अपुणरावित्तिं जणयइ । अपुणरावित्तिं पत्तए य जीवे सारीरमाणसाणं दुक्खाणं नो भागी भवइ ।। ४५।। सर्वगणसम्पन्नतया भदन्त! जीवः किं जनयति? । सर्वगुणसम्पन्नतयाऽपुनरावृत्तिं जनयति । अपुनरावृत्तिं प्राप्तश्च जीवः शरीर-मानसानां दु:खानां नो भागी भवति ।। ४५ ।। संस्कृत : मल: वीयरागयाए णं भंते! जीवे किं जणयइ? । वीयरागयाए णं नेहाणुबंधणाणि तण्हाणुबंधणाणि य वोच्छिंदइ। मणुनामणुन्नेसु सद्द-फरिस-रूव-रस-गंधेसु सचित्ताचित्त-मीसएसु चेव विरज्जइ ।। ४६।। वीतरागतया भदन्त! जीवः किं जनयति?। वीतरागतया स्नेहानुबन्धनानि तृष्णानुबन्धनानि च व्युच्छिनत्ति । मनोज्ञामनोज्ञेषु शब्दस्पर्शरूपरसगन्धेषु सचित्ताचित्तमिश्रेषु चैव विरज्यते ।। ४६ ।। संस्कृत : मूल : खांतीए णं भते! जीवे किं जणयइ? । ख्वांतीए णं परीसहे जिणइ ।। ४७ ।। क्षान्त्या भदन्त! जीवः किं जनयति? | क्षान्त्या परीषहान् जयति ।। ४७।। संस्कृत : मूल : मुत्तीए णं भंते! जीवे किं जणयइ? । मुत्तीए णं अकिंचणं जणयइ। अकिंचणे य जीवे अत्थलोलाणं पुरिसाणं अपत्थणिज्जे भवइ ।। ४८ ।। मुक्त्या भदन्त! जीवः किं जनयति? | मुक्त्याऽऽकिञ्चनत्वं जनयति। अकिञ्चनश्च जीवोऽर्थलोलानां पुरुषाणामप्रार्थनीयो भवति ।। ४८।। संस्कृत : ५८६ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy