SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ मूल : सरीरपच्चक्खाणेणं भंते! जीवे किं जणयइ? । सरीरपच्चक्खाणेणं सिद्धाइसयगुणत्तणं निव्वत्तेइ, सिद्धाइसयगुणसंपन्ने य णं जीवे लोगग्गभावमुवगए परमसुही भवइ ।। ३६ ।। शरीरप्रत्याख्याने न भदन्त! जीवः किं जनयति? । शरीरप्रत्याख्यानेन सिद्धातिशय गुणत्वं निर्वर्त यति । सिद्धातिशयगुणसम्पन्नश्च जीवो लोकाग्रभावमुपगतः परमसुखी भवति ।।३।। संस्कृत : सहायपच्चक्खाणेणं भंते! जीवे. किं जणयइ? । सहायपच्चक्खाणेणं एगीभावं जणयइ । एगीभावभूए वि य णं जीवे एगत्तं भावेमाणे अप्पसद्दे, अप्पझंझे, अप्पकलहे, अप्पकसाए, अप्पतुमंतुमे, समाहिबहुले, संवरबहुले, समाहिए यावि भवइ ।। ४०।। सहायप्रत्याख्यानेन भदन्त! जीवः किं जनयति? । सहायप्रत्याख्यानेनैकीभावं जनयति । एकीभावभूतोऽपि च जीव एकत्वं भावयन्नल्पशब्दोऽल्पझञ्झोऽल्पकलहोऽल्पकषायोऽल्पत्वंत्वः संयमबहुलः, संवरबहुलः, समाधिबहुलः, समाहितश्चापि भवति ।। ४०।। संस्कृत: मूल : भत्तपच्चक्खाणेणं .भंते! जीवे किं जणयइ? | भत्तपच्चच्क्खाणेणं अणेगाई भवसयाई निरुंभइ ।। ४१ ।। भक्तप्रत्याख्याने न भदन्त! जीवः किं जनयति? । भक्तप्रत्याख्यानेनानेकानि भवशतानि निरुणद्धि ।। ४१।। संस्कृत : मूल : सद्भावपच्चक्खाणेणं भंते! जीवे किं जणयइ? | सब्भावपच्चक्खाणेणं अणियट्टि जणयइ । अणियट्टिपडिवन्ने य अणगारे चत्तारि कम्मंसे खवेइ। तं जहा-वेयणिज्जं, आउयं, नामं, गोयं । तओ पच्छा सिज्झइ, बुज्झइ, मुच्चइ, परिनिव्वायइ, सव्वदुक्खाणमंतं करेइ ।। ४२ ।। ५८२ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy