SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ संस्कृत : विनिवर्तन या भदन्त! जीव. किं जनयति? । विनिवर्तनया पापानां कर्मणामकरणतयाऽभ्युत्तिष्ठति । पूर्वबद्धानाञ्च निर्जरणया पापं निवर्तयति। ततः पश्चाच्चतुरन्तं संसारकान्तारं व्यतिव्रजति ।। ३३ ।। संभोगपच्चक्खाणेणं भंते! जीवे किं जणयइ? | संभोगपच्चक्खाणेणं आलंबणाई खवेइ। निरालंबणस्स य आयट्ठिया जोगा भवंति । सएणं लाभेणं संतुस्सइ, परलाभं नो आसादेइ, नो तक्केइ, नो पीहेइ, नो पत्थेइ, नो अभिलसइ, परलाभं अणस्सायमाणे, अतक्केमाणे, अपीहेमाणे, अपत्थेमाणे, अणभिलसमाणे दुच्चं सुहसेज्जं उवसंपज्जित्ता णं विहरइ ।। ३४ ।।। संभोगप्रत्याख्यानेन भदन्त! जीवः किं जनयति? | संभोगप्रत्याख्यानेन जीव आलम्बनानि क्षपयति । निरालम्बस्य चायतार्था योगा भवन्ति । स्वेन लाभेन सन्तुष्यति । परस्य लाभं नास्वादयति,नो तर्कयति, नो स्पृहयति, नो प्रार्थयति, नोऽभिलषति । परस्य लाभमनास्वादयन्, अतर्कयन्, अस्पृहयन्, अप्रार्थयन्, अनभिलषन् द्वितीयां सुखशय्यामुपसम्पद्य विहरति ।। ३४ ।। संस्कृत : मूल : उवहिपच्चक्खाणेणं भंते! जीवे किं जणयइ? | उवहिपच्चक्खाणेणं अपलिमंथं जणयइ। निरुवहिए णं जीवे निक्कंखी उवहिमंतरेण य न संकिलिस्सई ।। ३५ ।। ५७८ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy