SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ पच्चक्खाणेणं भंते! जीवे कि जणयइ?। पच्चक्खाणेणं आसवदाराई निरुंभइ । पच्चखाणेणं इच्छानिरोहं जणयइ। इच्छानिरोहं गए य णं जीवे सव्वदव्येसु विणीयतण्हे सीईभूए विहरइ ।। १४ ।। प्रत्याख्यानेन भदन्त! जीवः किं जनयति? प्रत्याख्यानेनाव-द्वाराणि निरुणद्धि। प्रत्याख्यानेन इच्छानिरोधं जनयति । इच्छानिरोधगतश्च जीवः सर्वद्रव्येषु विनीततृष्णः शीतीभतो विहरति ।।१४।। संस्कृत : AGO मूल: थयशु इमंगलेणं भंते! जीवे किं जणयइ? । थव-थुइमंगलेणं नाण-दंसण-चरित्त-बोहिलाभं जणयइ । नाण-दंसण-चरित्त-बोहिलाभसंपन्ने य णं जीवे अंतकिरियं कप्पविमाणोववत्तियं आराहणं आराहेइ ।। १५ ।।। स्तव-स्तुतिमङ्गलेन भदन्त! जीवः कि जनयति?। स्तव-स्तुति-मङ्गलेन ज्ञानदर्शन-चारित्र-बोधिलाभं जनयति । ज्ञान-दर्शनचारित्र-बोधि-लाभसम्पन्नश्च जीवोऽन्तक्रियां कल्पविमानोत्पत्तिकामाराधनामाराध्नोति ।। १५ ।। संस्कृत : कालपडिलेहणयाएणं भंते! जीवे किं जणयइ? । कालपडिलेहणयाएणं नाणावरणिज्जं कम्म खवेड ।। १६ । कालप्रतिले खानया भदन्त! जीवः किं जनयति? कालप्रतिलेखनया ज्ञानावरणीयं कर्म क्षपयति ।। १६ ।। संस्कृत : पायच्छित्तकरणेणं भंते! जीवे किं जणयइ? | पायच्छित्तेणं पावकम्मविसोहिं जणयइ।। निरइयारे आवि भवइ। सम्मं च णं पायच्छित्तं पडिवज्जमाणे मग्गं च मग्गफलं च विसोहेइ, आयारफलं च आराहेइ ।। १७ ।। ५६६ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy