SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ संस्कृत : इमे खलु ते द्वाविंशतिः परीषहाः श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदिताः । यान् भिक्षुः श्रुत्वा, ज्ञात्वा, जित्वा, अभिभूय, भिक्षाचर्यायां परिव्रजन् स्पृष्टो नो विनिहन्येत् ।। ३ ।। मूल : तं जहा-१ दिगिंछापरीसहे, २ पिवासापरीसहे, ३ सीयपरीसहे, ४ उसिणपरीसहे, ५ दंसमसयपरीसहे, ६ अचेलपरीसहे, ७ अरइपरीसहे, ८ इत्थी-परीसहे, ६ चरियापरीसहे, १० निसीहियापरीसहे, ११ सेज्जापरीसहे, १२ अक्को सपरीसहे, १३ वहपरीसहे, १४ जायणापरीसहे, १५ अलाभपरीसहे, १६रोग-परीसहे, १७ तणफासपरीसहे, १८ जल्लपरीसहे, १६ सक्कारपुरक्कारपरीसहे, २० पन्नापरीसंहे, २१ अन्नाणपरीसहे, २२ दंसणपरीसहे ।। ४ ।। ते यथा- १ क्षुधापरीषहः, २ पिपासापरीषहः, ३ शीतपरीषहः, ४ उष्णपरीषहः, ५ दंश-मशकपरीषहः, ६ अचेलपरीषहः, ७ अरतिपरीषहः, ८ स्त्रीपरीषहः, ६चर्यापरीषहः, १० नैषेधिकीपरीषहः, ११ शय्यापरीषहः, १२ आक्रोशपरीषहः, १३ वधपरीषहः, १४ याचनापरीषहः, १५ अलाभपरीषहः, १६ रोगपरीषहः, १७ तृणस्पर्शपरीषहः, १८ जल्लपरीषहः, १६ सत्कारपुरस्कारपरीषहः, २० प्रज्ञापरीषहः, २१ अज्ञानपरीषहः, २२ दर्शन-परीषहः ।। ४ ।। संस्कृत : मूल : परीसहाण पविभत्ती, कासवेणं पवेइया । तं भे उदाहरिस्सामि, आणुपुब्बिं सुणेह मे ।। १ ।। परीषहाणां प्रविभक्तिः, काश्यपेन प्रवेदिता । तां भवतामुदाहरिष्यामि, आनुपूर्व्या श्रृणुत मे ।। १ ।। संस्कृत : उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy