SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ मूल : तवो य दुविहो वुत्तो, बाहिरभंतरो तहा। - बाहिरो छविहो वुत्तो, एवमभंतरो तवो ।। ३४ ।। तपश्च द्विविधमुक्तं, बाह्य माभ्यन्तरं तथा। बाह्यं षड् विधमुक्तं, एवमाभ्यन्तरं तपः ।। ३४ ।। संस्कृत मूल : नाणेण जाणई भावे, दंसणेण य सद्दहे। चरित्तेण निगिण्हाइ, तवेण परिसुज्झई ।। ३५ ।। ज्ञानेन जानाति भावान्, दर्शनेन च श्रद्धत्ते । चारित्रेण निगृह्णाति, तपसा परिशुध्यति ।। ३५ ।। संस्कृत : मूल : खावेत्ता पुवकम्माइं, संजमेण तवेण य। सव्वदुक्खपहीणट्ठा, पक्कमन्ति महे सिणो ।। ३६ ।। त्ति बेमि। क्षपयित्वा पूर्व कर्माणि, संयमेन तपसा च । प्र हीणसर्वदुःखार्थाः, प्रक्रामन्ति महर्षयः ।। ३६ ।। इति ब्रवीमि। संस्कृत : उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy