SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ मूल: जो जिणदिढे भावे, चउबिहे सद्दहाइ सयमेव । एमेव नन्नहत्ति य, स निसग्गरुइ त्ति नायब्बो ।। १८ ।। यो जिनदृष्टान् भावान्, चतुर्विधान् श्रद्दधाति स्वयमेव ।। एवमेव नान्यथेति च, स निसर्गरुचिरिति ज्ञातव्यः ।। १८ ।। संस्कृत : मूल : एए चेव उ भावे, उवइढे जो परेण सद्दहई । छउमत्थेण जिणेण व, उवएसरुइ त्ति नायव्यो ।। १६ ।। एतान् चैव तु भावान्, उपदिष्टान् यः परेण श्रद्दधाति । छद्मस्थेन जिनेन वा, (सः) उपदेशरुचिरिति ज्ञातव्यः ।। १६ ।। संस्कृत : मूल : रागो दोसो मोहो, अन्नाणं जस्स अवगयं होइ। आणाए रोयंतो, सो खलु आणारुई नाम ।।२०।। रागो द्वेषो मोहः, अज्ञानं यस्यापगतं भवति । आज्ञया रोचमानः, सः खल्वाज्ञारुचिर्नाम ।।२०।। संस्कृत : मूल : जो सुत्तमहिज्जन्तो, सुएण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व, सो सुत्तरुइ त्ति नायब्यो ।। २१ ।। यः सूत्रमधीयानः, श्रुतेनावगाहते तु सम्यक्त्वम् । अङ्गेन बाह्येन वा, सः सूत्ररुचिरिति ज्ञातव्यः ।। २१ । संस्कृत मूल : एगेण अणेगाई, पयाइं जो पसरई उ सम्मत्तं । उदए व तेल्लबिंदू, सो बीयरुइ त्ति नायब्बो ।। २२ ।। एकेनानेकानि, पदानि यः प्रसरति तु सम्यक्त्वम् । उदक इव तैलविन्दुः, स बीजरुचिरिति ज्ञातव्यः ।। २२ ।। संस्कृत : मूल : सो होई अभिगमरुई, सुयनाणं जेण अत्थओ दिटुं । एक्कारस अंगाई, पइण्णगं दिट्ठिवाओ य ।। २३ ।। स भवत्यभिगमरुचिः. श्रुतज्ञानं येनार्थतो दृष्टम् ।। एकादशाङ्गानि, प्रकीर्ण कानि दृष्टिवादश्च ।। २३ ।। संस्कृत ५४० उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy