SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ एयं पंचविहं नाणं, दव्वाण य गुणाण य। पज्जवाणं च सव्वेसिं, नाणं नाणीहि दंसियं ।। ५ ।। एतत्पंचविधं ज्ञानं, द्रव्याणां च गुणानां च । पयांयाणां च सर्वेषा, ज्ञानं ज्ञानिभिर्दशितम् ।। ५ ।। संस्कृत : मूल गुणाणमासओ दवं, एगदव्वस्सिया गुणा। लक्खणं पज्जवाणं तु, उभओ अस्सिया भवे ।। ६ ।। गुणानामाश्रयो द्रव्यं, एकद्र व्याश्रिता गुणाः । लक्षणं पर्यायाणां तु, उभयोराश्रिता भवन्ति ।। ६ ।। संस्कृत : मूल : धम्मो अधम्मो आगासं, कालो पुग्गल-जन्तवो । एस लोगो त्ति पन्नत्तो, जिणेहिं वरदंसिहिं ।। ७ ।। धर्मो ऽधर्म आकाश, कालः पुद्गलजन्तवः ।। एष लोक इति प्रज्ञप्तः, जिनैर्व रदर्शिभिः ।। ७ ।। संस्कृत: मूल : धम्मो अधम्मो आगासं, दव्वं इक्किक्कमाहियं । अणंताणि य दव्वाणि, कालो पुग्गल-जंतवो ।। ८ ।। धमो ऽधर्म आकाशं, द्रव्यमे के कमाख्यातम् । अनन्तानि च द्रव्याणि. कालपूदगलजन्तवः ।।८।। संस्कृत: मूल : गइलक्खणो उ धम्मो, अहम्मो ठाणलक्खणो । भायण सव्वदव्वाणं. नहं ओगाहलक्खाणं ।।६।। गतिलक्षणस्तु धर्मः, अधर्म: स्थितिलक्षणः । भाजनं सर्व द्र व्याणां, नभो ऽवगाहलक्षणम् ।। ६ ।। संस्कृत : वत्तणालक्खणो कालो, जीवो उवओगलक्खणो । नाणेणं दंसणेणं च, सुहेण य दुहेण य ।। १० ।। वर्तनालाणः कालः, जीव उपयो गलक्षणः । ज्ञानेन दर्शनेन च, सुखेन च दुःखेन च ।। १० ।। संस्कृत : मूल : नाणं च सणं चेव, चरित्तं च तवो तहा। वीरियं उवओगो य, एयं जीवस्स लक्खणं ।। ११ ।। ज्ञानं च दर्शनं चैव, चारित्रं च तपस्तथा। वीर्य मु पयो गश्च, एतज्जीवस्य लक्षणम् ।। ११ ।। संस्कृत : उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy