SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ । मूल : सो वि अन्तरभासिल्लो, दोसमे व पकुवई । आयरियाणं तु वयणं, पडिकूलेइऽभिक्खणं ।। ११ ।। सो ऽप्यन्तर भाषावान्, दोषमे व प्रकरोति । आचार्याणां तु वचनं, प्रतिकूलयत्यभीक्ष्णम् ।। ११ ।। संस्कृत: न सा ममं वियाणाइ, न वि सा मज्झ दाहिई। निग्गया होहिई मन्ने, साहू अन्नोत्थ वज्जउ ।। १२ ।। न सा मां विजानाति, नापि सा मह्यं दास्यति । निर्गता भविष्यति मन्ये, साधुरन्यस्तत्र व्रजतु ।। १२ ।। संस्कृत : मूल : पेसिया पलिउंचन्ति, ते परियन्ति समन्तओ। रायवेटिं च मन्नन्ता, करेन्ति भिउडिं मुहे ।। १३ ।। प्रेषिताः परि कुञ्चन्ति, ते परियन्ति समन्तात् । राजवेष्टिमिव च मन्यमानाः, कुर्वन्ति भृकुटिं मुखे ।। १३ ।। संस्कृत मूल : वाइया संगहिया चेव, भत्तपाणेण पोसिया । जायपक्खा जहा हंसा, पक्कमन्ति दिसो दिसिं ।। १४ ।। वाचिताः संगृहीताश्चैव, भक्तपानेन पोषिताः । जातपक्षा यथा हंसाः, प्रक्राम्यन्ति दिशो दिशम ।। १४ ।। संस्कृत : उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy