SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ अह स्खलुंकिज्जं सतवीसहमं अज्झयणं अथ खलुङ्कीयं सप्तविंशमध्ययनम् थेरे गणहरे' गग्गे, मुणी आसि विसारए । आइपणे गणिभावम्मि, समाहिं पडिसंधए ।। १ ।। स्थविरो गणधरो गार्ग्यः, मुनिरासीद् विशारदः। आकीणों गणिभावे, समाधिं -प्रतिसन्धत्ते ।।१।। संस्कृत : मूल : वहणे वहमाणस्स, कन्तारं अइवत्तई। जो ए वह माणस्स, संसारो अइवत्तई ।। २ ।। वाहने वाह्यमानस्य, कान्तारमतिवर्तते । यो गे वाह्यमानस्य, संसारो ऽतिवर्तते ।।२।। संस्कृत : मूल : खलुंके जो उ जोएइ, विहम्माणो किलिस्सई । असमाहिं च वेएई, तोत्तओ से यं भज्जई ।। ३ ।। खलुंकान् यस्तु योजयति, विध्यमानः क्लिश्यति । असमाधिं च वेदयति, तोत्रकस्तस्य च भज्यते ।।३।। संस्कृत : एगं डसइ पुच्छम्मि, एगं विन्धइ ऽभिक्खणं । एगो भंजइ समिलं, एगो उप्पह-पट्ठि ओ ।।४।। एक दशति पूच्छे, एकं विध्यत्य भीक्ष्णम् । एको भनक्ति समिलाम, एक उत्पथ-प्रस्थितः ।। ४ ।। संस्कृत : ५२२ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy