SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ तम्मेव य नक्खत्ते, गयणचउभागसावसेसम्मि । वेरत्तियंपि कालं, पडिलेहित्ता मुणी कुज्जा ।। २० ।। तस्मिन्नेव च नक्षत्रे, गगनचतुर्भागसावशेषणे । वैरात्रिकमपि कालं, प्रतिलेख्य मुनिः कुर्यात् ।। २० ।। संस्कृत: मूल : पुव्विल्लंमि चउभाए, पडिले हित्ताण भण्डयं । गुरुं वन्दित्तु सज्झायं, कुज्जा दुक्खविमोक्खणं ।। २१ ।। पूर्वस्मिन् चतुर्भागे, प्रतिलेख्य भाण्डकम् । गुरुं वन्दित्वा स्वाध्यायं, कुर्याद् दुःखविमोक्षणम् ।। २१ ।। संस्कृत : मूल : पोरिसीए चउभाए, वन्दित्ताण तओ गुरूं। अपडिक्कमित्ता कालस्स, भायणं पडिलेहए ।। २२ । । पौरुष्याश्चतुर्भागे, वन्दित्वा ततो गुरुम् । अप्रतिक्रम्य कालं, भाजनं प्रतिलेखयेत् ।। २२ ।। संस्कृत : मूल : संस्कृत : मुहपोत्तिं पडिले हित्ता, पडिले हिज्ज गोच्छगं । गोच्छगलइयं गुलिओ, वत्थाई पडिले हए ।। २३ ।। मुखवस्त्रिका प्रतिलेख्य, प्रतिलेखयेद् गोच्छकम् । अगुलिलातगोच्छकः, वस्त्राणि प्रतिलेखयेत् ।। २३ ।। उड्ढं थिरं अतुरियं, पुव्वं ता वत्थमेव पडिलेहे । तो बिइयं पप्फोडे, तइयं च पुणो पमज्जिज्ज ।। २४ ।। ऊर्ध्वं स्थिरमत्वरितं, पूर्वं तावद् वस्त्रमेव प्रतिलेखयेत्। ततो द्वितीयं प्रस्फोटयेत्, तृतीयं च पुनः प्रमृज्यात् ।। २४ ।। मूल : संस्कृत : ५०४ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy