SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ मूल : आसाढबहुले पक्खे, भद्दवए कत्तिए य पोसे य । फग्गुणवइसाहेसु य, बोद्धव्वा ओमरत्ताओ ।। १५ ।। आषाढे पक्षबहुले, भाद्रपदे कार्तिके च पौषे च।। फाल्गुने वैशाखे च, बोद्धव्या अवमरात्रयः ।। १५ ।। संस्कृत : मूल : जेट्ठामूले आसाढसावणे, छहिं अंगुलेहिं पडिलेहा । अट्ठहिं बीयतयम्मि, तइए दस अट्ठहिं चउत्थे ।। १६ ।। ज्येष्ठामूले आषाढे श्रावणे, षड्भिरंगुलैः प्रतिलेखा। अष्टाभिर्द्धितीयत्रिके, तृतीये दशभिरष्टभिश्चतुर्थे ।। १६ ।। संस्कृत : मूल : रत्तिं पि चउरो भागे, भिक्खू कुज्जा वियक्खणो । तओ उत्तरगुणे कुज्जा, राइभाएसु चउसु वि ।। १७ ।। रात्रावपि चतुरो भागान्, भिक्षुः कुर्याद् विचक्षणः । तत उत्तरगुणान्कुर्यात्, रात्रिभागेषु चतुर्ध्वपि ।। १७ ।। संस्कृत: पढमं पोरिसि सज्झायं, बीयं झाणं झियायई । तइयाए निद्दमोक्खं तु, चउत्थी भुज्जो वि सज्झायं ।। १८ ।। प्रथमपौरुष्यां स्वाध्यायं, द्वितीयायां ध्यानं ध्यायेत् । तृतीयायां निद्रामोक्षं तु, चतुर्थ्यां भूयोऽपि स्वाध्यायम् ।। १८ ।। संस्कृत : मूल : जं नेइ जया रत्तिं, नक्खत्तं तम्मि नहचउभाए। संपत्ते विरमेज्जा, सज्झाय पओसकालम्मि ।। १६ ।। यन्नयति यदा रात्रिं, नक्षत्रं तस्मिन्नेव नभश्चतुर्भागे। संप्राप्ते विरमेत्, स्वाध्यायात् प्रदोषकाले ।। १६ ।। संस्कृत : ५०२ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy