SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ मूल : एवं तु संसए छिन्ने, विजयघोसे य बम्भणे । समुदाय तयओ तं तु, जयघोसं महामुणिं ।। ३६ ।। एवं तु संशये छिन्ने, विजयघोषश्च ब्राह्मणः।। समादाय ततस्तं तु, जयघोषं महामु निम् ।। ३६ ।। संस्कृत : तुढे य विजयघो से, इणमुदाहु कयं जली । माहणत्तं जहाभूयं, सुट्टु मे उवद सियं ।। ३७ ।। तुष्टश्च विजयघोषः, इदमुदाह कृताञ्जलिः । ब्राह्मणत्वं यथाभूतं, सुष्टु मे उपदर्शितम् ।। ३७ ।। संस्कृत : मूल: तुब्भे जइया जन्नाणं, तुभे वेयविऊ विऊ । जो इसंगविऊ तुब्भे, तुब्भे धम्माण पारगा ।। ३८ ।। यूयं यष्टारो यज्ञानां, यूयं - वेदविदो विदः । ज्योतिषाङ्गविदो यूयं, यूयं धर्माणां पारगाः ।। ३८ ।। संस्कृत : मूल : तु भे समत्था उद्धत्तुं, परमप्पाणमेव य । तमणुग्गहं करेहम्हं, भिक्खणं भिक्खु उत्तमा! ।। ३६ ।। यूयं समाः समुद्रतु, परमात्मानमेव च । । तदनुग्रहं कुरुतास्माकं, भक्ष्येण भिक्षुत्तमाः! ।। ३६ ।। संस्कृत: मूल : न कजं मज्झ भिक्खेण, खिप्पं निक्खमसू दिया । मा भमिहिसि भयावट्टे, घोरे संसारसागरे ।। ४० ।। न कार्यं मम भैक्ष्येण, क्षिप्रं निष्काम द्विज!। मा भ्रम भयावर्ते, घोरे संसार सागरे ।। ४० ।। संस्कृत : मूल : उवले वो होइ भोगेसु, अभोगी नोवलिप्पई । भोगी भमइ संसारे, अभोगी विप्पमुच्चई ।। ४१ ।। उपले पो भवति भोगेषु, अभोगी नो पलिप्यते । भोगी भ्राम्यति संसारे, अभोगी विप्रमुच्यते ।। ४१।। संस्कृत : ४८८ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy