SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ जे समत्था समुद्धत्तुं, परमप्पाणमे व य । न ते तुमं वियाणासि, अह जाणासि तो भण ।। १२ ।। ये समर्थाः समुद्धत्, परमात्मानमेव च । न तान् त्वं विजानासि, अथ जानासि तदा भण ।। १२ ।। संस्कृत मूल : तस्सक्खेवपमोक्खं च, अचयन्तो तहिं दिओ। सपरिसो पंजली होउं, पुच्छई तं महामुणिं ।। १३ ।। तस्याक्षेपप्रमोक्षं च, (दातुम्) अशक्नुवन् तत्र द्विजः । सपरिषत् प्राञ्जलिर्भूत्वा, पृच्छति तं महामुनिम् ।। १३ ।। संस्कृत : वेयाणं च मुहं बूहि, बूहि जन्नाण जं मुहं । नक्खत्ताण मुहं बूहि, बूहि धम्माण वा मुहं ।। १४ ।। वेदानां च मुखं ब्रूहि, ब्रूहि यज्ञानां यन्मुखम् ।। नक्षत्राणां मुखं ब्रूहि, ब्रूहि धर्माणां वा मुखम् ।। १४ ।। संस्कृत : मूल : जे समत्था समुद्धत्तु, परमप्पाणमेव य । एयं मे संसयं सव्वं, साहू कहसु पुच्छिओ ।। १५ ।। ये समर्थाः समुद्धतु, परमात्मान मे व च । एतं मे संशयं सर्वं, साधो! कथय (मया) पृष्टः ।। १५ ।। संस्कृत : अग्गिहु तमु हा वे या, जनट्ठी वे यसा मुहं । नक्खत्ताण मुहं चन्दो, धम्माणं कासवो मुहं ।। १६ ।। अग्निहोत्रमुखा वेदाः, यज्ञार्थी वेदसां मुखम् । नक्षत्राणां मुखं चन्द्रः, धर्माणां काश्यपो मुखम् ।। १६ ।। संस्कृत: मूल : जहा चन्दं गहाई या, चिट्ठन्ति पंजलीउडा । वन्दमाणा नमसन्ता, उत्तम मणहारिणो ।। १७ ।। यथा चन्द्र ग्रहादिकाः, तिष्ठन्ति प्राज वन्द माना नमस्यन्तम्, उत्तमं मनो हारिणः ।। १७ ।। संस्कृत : ४८० उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy