SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ 嗽一次国米乐) Gel Fly Topaze मूल : संस्कृत : मूल : संस्कृत मूल : संस्कृत मूल : संस्कृत : मूल : संस्कृत : ४७६ अह जन्नइज्जं पंचवीसइमं अज्झयणं (अथ यज्ञीयं पण्चविंशतितममध्ययनम्) माहणकुलसंभूओ, आसि विप्पो महायसो । जायाई जमजन्नम्मि, जयघोसि त्ति नामओ ।। १ ।। ब्राह्मणकुलसंभूतः आसीद् विप्रो महायशः । यायाजी यमयज्ञे, जयघोष इति नामतः ।।१।। इन्दियग्गमनिग्गाही, मग्गगामी महामुनी । गामाशुगामं रीयंते, पत्तो वाणारसिं पुरिं ।। २ ।। इन्द्रियग्रामनिग्राही, मार्गगामी महामुनिः । ग्रामानुग्रामं रीयमाणः, प्राप्तो वाराणसीं पुरीम् ।। २ ।। वाणारसीए बहिया, उज्जाणम्मि मणोरमे । फासुए सेज्जसंथारे, तत्थ वासमुवागए || ३ || वाराणस्यां बहिः, उद्याने मनोरमे । प्रासुके शय्यासंस्तारे, तत्र वासमुपागतः ।। ३ ।। अह तेणेव कालेणं, पुरीए तत्थ माहणे । विजयधोसित्ति नामेणं, जन्नं जयइ वेयवी || ४ || अथ तस्मिन्नेव काले पुर्यां तत्र ब्राह्मणः । विजयघोष इति नाम्ना, यज्ञं यजति वेदवित् ।। ४ ।। अह से तत्थ अणगारे, विजयधोसस्स जन्नम्मिं, अथ स तत्रानगारः, विजयघोषस्य यज्ञे, मासक्खमणपारणे । भिक्खमट्ठा उबट्टिए ।। ५ ।। मासक्षमणपारणायाम् । भिक्षार्थ मुपस्थितः ।।५।। उत्तराध्ययन सूत्र G
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy