SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ सच्चा तहेव मोसा य, सच्चामोसा तहेव य। चउत्थी असच्चमोसा य, वयगुत्ती चउव्विहा ।। २२ ।। सत्या तथैव मृषा च, सत्यामृषा तथैव च।। चतुर्य सत्यामृषा तु, वचो गुप्तिश्चतुर्विधा ।। २२ । संस्कृत : मूल : संरम्भसमारम्भे, आरम्भे य तहे व य।। वयं पवत्तमाणं तु, नियत्तेज्ज जयं जई ।। २३ ।। संरम्भो समारम्भ, आरम्भो च तथौ व च। वचः प्रवर्तमानं तु, निवर्त ये द्यतं यतिः ।। २३ ।।। संस्कृत : ठाणे निसीयणे चेव, तहे व य तु यट्टणे । उल्लंघणपल्लंघणे, इन्दियाण य जुजणे ।। २४ ।। स्थाने निषीदने चैव, तथैव च त्वग्वर्तने । उल्लंघने प्रलंघने, इन्द्रियाणां च योजने ।। २४ ।। संस्कृत : संरम्भसमारम्भो, आरम्भम्मि तहे व य। कायं पवत्तमाणं त. नियत्तेज्ज जयं जई ।। २५ ।। संरम्भ समारम्भ, आरम्भ तथैव च । कायं प्र वर्तमानं तु, निवर्तये द्यतं यतिः ।। २५ ।। संस्कृत : मूल : एयाओ पञ्च समिईओ, चरणस्स य पवत्तणे । गुत्ती नियत्तणे वुत्ता, असुभत्थेसु सव्वसो ।। २६ ।। एताः पञ्च समितयः, चरणस्य च प्रवर्तने । गुप्तयो निवर्तने उक्ताः, अशुभार्थेभ्यः सर्वेभ्यः ।। २६ ।। संस्कृत : ४६८ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy