SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ EXEYOG Laparo मूल : संस्कृत : मूल : संस्कृत मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : ४६२ दव्वओ खेत्तओ चेव, कालओ भावओ तहा। जयणा चउव्विहा वृत्ता, तं मे कित्तयओ सुण || ६ || द्रव्यतः क्षेत्रतश्चैव, कालतो भावतस्तथा । यतनाश्चतुर्विधा उक्ताः, ता मे कीर्तयतः शृणु ।। ६ ।। दव्वओ चक्खुसा पेहे, जुगमित्तं च कालओ जाव रीइज्जा, उवउत्ते य द्रव्यतश्चक्षुषा प्रेक्षेत, युगमात्रं च कालतो यावद्रीयेत, उपयुक्तश्च खेत्तओ । भावओ ।। ७ ।। क्षेत्रतः । भावतः ।।७।। इन्दियत्थे विवज्जित्ता, सज्झायं चेव पञ्चहा । तम्मुत्ती तप्पुरक्कारे, उवउत्ते रियं रिए || ८ || इन्द्रियार्थान् विवर्ज्य, स्वाध्यायं चैव पञ्चधा । तन्मूर्त्तिः (सन्) तत्पुरस्कारः, उपयुक्त ईय रीयेत ।। ८ ।। कोहे माणे य मायाए, लोभे य उवउत्तया । हासे भए मोहरिए, विकहासु तव क्रोधे माने च मायायां, लोभे चोपयुक्तता । हास्ये भये च मौखर्ये, विकथासु तथैव च ।। ६ ।। एतान्यष्टी स्थानानि, परिवर्ज्य असावद्यां मितां काले, भाषां भाषेत एयाई अट्ठ ठाणाई, परिवज्जित्तु संजए । असावज्जं मियं काले, भासं भासिज्ज पन्त्रवं ।। १० ।। य ।। ६ ।। संयतः । प्रज्ञावान् ।। १० ।। हुन्छ गवेसणाए गहणे य, परिभोगेसणा य जा । आहारो वहिसेज्जाए, एए तिन्नि विसोहए ।। ११ ।। गवेषणायां ग्रहणे च, परिभोगैषणा च या । आहारोपधिशय्यासु, एतास्तिस्रोऽपि शोधयेत् ।। ११ ।। उत्तराध्ययन सूत्र ভল
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy