SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ mejekalej laye KK E> मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : ४५२ उग्गओ खीणसंसारो, सव्वण्णू जिणभक्खरो । सो करिस्सइ उज्जोयं, सव्वलोगम्मि पाणिणं ।। ७८ ।। उद्गतः क्षीणसंसारः, सर्वज्ञो जिन भास्करः । स करिष्यत्युद्योतं, सर्वलोके प्राणिनाम् ।। ७८ ।। साहु गोयम! पन्ना ते, छिन्नो अन्नोऽवि संसओ मज्झं, तं मे साधु गौतम! प्रज्ञा ते, छिन्नो मे अन्योऽपि संशयो मम, तं मां कथय मे संसओ इमो । कहसु गोयमा ! ।। ७६ ।। संशयोऽयम् । गौतम ! ।। ७६ ।। सारीरमाणसे दुक्खे, बज्झमाणाण पाणिणं । खेमं सिवमणाबाहं, ठाणं किं मन्नसी मुणी! ।। ८० ।। शारीरमान से दुःखैः, बाध्यमानानां प्राणिनाम् । क्षेमं शिवमनाबाधं, स्थानं किं मन्यसे मुने ! ।। ८० ।। अत्थि एगं धुवं ठाणं, लोगग्गम्मि दुरारुहं । जत्थ नत्थि जरामच्चू, वाहिणो वेयणा तहा । । ८१ ।। अस्त्येकं ध्रुवं स्थानं, लोकाग्रे दुरारोहम् । यत्र नास्ति जरामृत्यू, व्याधयो वेदनास्तथा ।। ८१ ।। ठाणे य इइ के वुत्ते ? केसी गोयममब्बवी । तओ केसिं बुवंतं तु, गोयमो इणमब्बवी ।। ८२ ।। स्थानं चेति किमुक्तं ? केशी गौतममब्रवीत् । ततः केशिनं ब्रुवन्तं तु, गौतम इदमब्रवीत् ।। ८२ ।। निव्वाणंति अवाहंति, सिद्धी लोगग्गमेव य । खेमं सिवं अणावाहं, जं चरंति महेसिणो ।। ८३ ।। निर्वाणमित्यबाधमिति, सिद्धिलों काग्रमेव च । क्षेमं शिवमनाबाधं, यच्चरन्ति महर्षयः ।। ८३ ।। तं ठाणं सासयावासं, लोगग्गंमि दुरारुहं । जं संपत्ता न सोयन्ति, भवोहन्तकरा मुणी ।। ८४ ।। तत्स्थानं शाश्वतावासं, लोकाग्रे दुरारोहम् । यत्सम्प्राप्ता न शोचन्ति भवोधान्तकरा मुने! ।। ८४ ।। उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy