SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ मूल : तस्स लोगपदीवस्स, आसि सीसे महायसे ।। भगवं गोयमे नामं, विज्जाचरणपारगे ।। ६ ।। तस्य लोकप्रदीपस्य, आसीच्छिष्यो महायशाः । भगवान् गौतमो नाम, विद्याचरणपारगः ।। ६ ।। संस्कृत : बारसंगविऊ बुद्धे, सीससंघसमाउले । गामाणुगामं रीयन्ते, सेवि सावत्थिमागए ।। ७ ।। द्वादशाङ्गविद् बुद्धः, शिष्सं घसमाकुलः । ग्रामानुग्रामं रीयमाणः, सो ऽपि श्रावस्तीमागतः ।। ७ ।। संस्कृत : मूल : कोटगं नाम उज्जाणं, तम्मी नयरमण्डले । फासुए सिज्ज संथारे, तत्थ वासमु वागए ।। ८ ।। कोष्टक नामोद्यानं, तस्मिन्न गरमण्डले । प्रासु के शय्यासं स्तारे, तत्र वासमुपागतः ।। ८ ।। संस्कृत: के सीकुमार समणे, गोयमे य महायसे । उभओवि तत्थ विहरिंसु, अल्लीणा सुसमाहिया ।। ६ ।। के शीकुमार श्रमणः, गौतमश्च महायशः । उभावपि तत्र व्यहाष्टम्, आलीनी सुसमाहिती ।। || संस्कृत मूल: उभाओ सीससंधाणं, संजयाणं तवस्सिणं । तत्था चिन्ता समुप्पन्ना, गुणवन्ताण ताइणं ।। १० ।। उभयोः शिष्यसंघानां, संयतानां तपस्विनाम् । तत्र चिन्ता समुत्पन्ना, गुणवतां त्रायिणाम् ।। १० ।।। संस्कृत : केरिसो वा इमो धम्मो, इमो धम्मो व केरिसो। आयारधम्मप्पणिही, इमा वा सा व केरिसी ।। ११ ।। कीदृशो वायं धर्मः, अयं धर्मो वा कीदृशः?। आचारधर्मप्रणिधिः, अयं वा स वा कीदृशः ।। ११ ।। संस्कृत चाउज्जामो य जो धम्मो, जो इमो पंचसिक्खिओ। देसिओ वद्धमाणेण, पासेण य महामुणी ।। १२ ।। चातुर्यामश्च यो धर्मः, योऽयं पंचशिक्षितः । देशितो वर्धमानेन, पार्श्वेण च महामुनिना ।। १२ ।। संस्कृत ४३० उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy