SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ अह केसिगोयमिज्जं तेवीसइमं अन्झयणं (अथ केशिगौतमीयं त्रयोविंशमध्ययनम्) मूल : जिणे पासित्ति नामेणं, अरहा लोगपूइओ । संबुद्धप्पा य सव्वन्नू, धम्मतित्थयरे जिणे ।। १ ।। जिनः पार्श्व इति नाम्ना, अर्हन् लोकपूजितः। सं बुद्धात्मा च सर्वज्ञः, धर्मतीर्थकरो जिनः ।। १ ।। संस्कृत : मूल : तस्स लोगपदीवस्स, आसी सीसे महायसे । के सीकुमार समणे, विज्जाचरणपारगे ।। २ ।। तस्य लोकप्रदीपस्य, आसीच्छिष्यो महायशः । के शीकुमार श्रमणः, विद्याचरणपारगः ।। २ ।। संस्कृत : मूल: ओ हिनाणसुए बुद्धे, सीस संघसमाउले । गामाणुगामं रीयंते, सावत्थिं नगरिमागए ।। ३ ।। अवधिज्ञान श्रुताभ्यां बुद्धः, शिष्यसंघसमाकुलः । ग्रामानुग्रामं रीयमाणः, श्रावस्ती नगरीमागतः । ।३।। संस्कृत : मूल: तिन्दु यं नाम उज्जाणं, तम्मी नगरमण्ड ले । फासु ए सिज्ज संथारे, तत्थ वासमु वागए ।। ४ ।। तिन्दु के नामो द्यानं, तस्मिन् नगर मण्डले । प्रासुके शय्यासंस्तारे, तत्र वासमुपागतः ।। ४ ।। संस्कृत: मूल : अह तेणेव कालेणं, धम्मतित्थयरे जिणे । भगवं वद्धमाणित्ति, सव्वलोगम्मि विस्सुए ।। ५ ।। अथ तस्मिन्नेव काले, धर्मतीर्थकरो जिनः ।। भगवान् वर्धमान इति, सर्वलो के विश्रुतः ।। ५ ।। संस्कृत : ४२८ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy