SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ मूल : सा पव्वइया संती, पव्वावेसी तहिं बहुं । सयणं परियणं चेव, सीलवंता बहुस्सुया ।। ३२ ।। सा प्रव्रजिता सती, प्रवाजयामास तत्र बहुं । स्वजनं परिजनं चैव, शीलवती बहु श्रुता ।। ३२ ।। संस्कृत : गिरिं रेवतयं जंती, वासेणुल्ला उ अंतरा । वासंते अंधयारम्मि, अंतो लयणस्स सा ठिया ।। ३३ ।। गिरिं रैवतक यान्ती, वर्षे णाद्रा त्वन्तरा। वर्षान्त ऽन्धकारे, अन्तो लयनस्य सा स्थिता ।। ३३ ।। संस्कृत : चीवराई विसारंती, जहाजाय त्ति पासिया । रहनेमी भग्गचित्तो, पच्छा दिट्टो य तीइ वि ।। ३४ ।। चीवराणि विस्तारयन्ती, यथाजाते ति दृष्ट्वा । रथने मिर्भग्नचित्तः, पश्चाद् दृष्टश्च तयाऽपि ।। ३४ ।। संस्कृत: मूल : भीया य सा तहिं दटुं, एगंते संजयं तयं । बाहाहिं काउं संगुप्फ, वेवमाणी निसीयई ।। ३५ ।। भीता च सा तत्र दृष्ट्वा, एकान्ते संयतं तकम् । बाहुभ्यां कृत्वा संगोपं, वे पमाना निषीदति ।। ३५ ।। M संस्कृत : मूल : अह सो ऽवि रायपुत्तो, समुद्दविजयं गओ । भीयं पवेविरं दट्टु, इमं वक्कमुदाहरे ।। ३६ ।। अथ सोऽपि राजपुत्रः, समुद्र विजयां गजः ।। भीतां प्रवेपितां दृष्ट्वा , इदं वाक्यमुदाहरत् ।। ३६ ।। संस्कृत : मूल : रहने मी अहं भद्दे !, सुरूवे! चारुभासिणी । ममं भयाहि सुअणु!, न ते पीला भविस्सई ।। ३७ ।। रथने मि रहं भने !, सु रूपे! चारुभाषिणि! मां भजस्व .सुतनो! न ते पीड़ा भविष्यति ।। ३७ ।। संस्कृत : एहि ता भुंजिमो भोए, माणुस्सं खु सुदुल्लहं । भुत्तभोगा तओ पच्छा, जिणमग्गं चरिस्समो ।। ३८ ।। एहि तावद् भुञ्जीवहि भोगान्, मानुष्यं खलु सुदुर्लभम् । भुक्तभोगी ततः पश्चात्, जिनमार्ग चरिष्यावः ।। ३८ ।। संस्कृत : ४१६ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy