________________
सो कुण्डलाण जुयलं, सुत्तगं च महायसो।। आभरणाणि य सव्वाणि, सारहिस्स पणामए ।।२०।। स कुण्डल यो युगलं, सूत्रकं च महायशः । आभरणानि च सर्वाणि, सारथिने प्रणामयति ।। २० ।।
संस्कृत :
मूल :
मण-परिणामो य कओ , देवा य जहोइयं समोइण्णा । सविड्ढिीइ सपरिसा, निक्खमणं तस्स काउं जे ।।२१ ।। मनः-परिणामश्च कृतः, देवाश्च यथोचितं समवतीर्णाः । सर्व या सपरिषदः, निष्क्रमणं तस्य कर्तुं ये ।।२१।।
संस्कृत
मूल :
देव-मणुस्स-परिवुडो, सिबिया-रयणं तओ समारूढो । निक्खमिय बारगाओ, रेवययंमि ठिओ भयवं ।। २२ ।। देव-मनुष्य-परिवृतः, शिविकारत्नं ततः समारूढः । निष्क्राम्य द्वारकातः, रैवतके स्थितो भगवान् ।। २२ ।।
संस्कृत :
मूल :
उज्जाणं संपत्तो, ओइण्णो उत्तमाउ सीयाओ। साहस्सीए परिवुडो, अह निक्खमई उ चित्ताहिं ।। २३ ।। उद्यानं सम्प्राप्तः, अवतीर्ण उत्तमायाः शिविकायाः।। सहस्रेण परिवृतः, अथ निष्कामति तु चित्रायाम् ।। २३ ।।
संस्कृत :
अह से सुगंध-गंधिए, तुरियं मउय-कुंचिए । सयमेव लुचई के से, पंचमुट्ठीहिं समाहिओ ।। २४ ।। अथ स सुगन्ध-गन्धिकान्, त्वरितं मृदुक-कुञ्चितान् । स्वयमेव लुञ्चति केशान्, पञ्चमुष्टिभिः समाहितः ।। २४ ।।
संस्कृत
मूल :
वासुदेवो य णं भणई, लुत्तकेसं जिइंदियं । इच्छिय-मणोरहं तुरियं, पावसु तं दमीसरा! ।। २५ ।। वासुदेवश्च तं भणति, लुप्तकेशं जितेन्द्रियम् । ईप्सित-मनोरथं त्वरितं, प्राप्नुहि त्वं दमीश्वर! ।। २५ ।।
संस्कृत :
४१४
उत्तराध्ययन सूत्र