SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ 23250 COOKEKE मूल : संस्कृत मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल संस्कृत : ४०० TRI सीओसिणा दंसमसगा य फासा, आयंका विविहा फुसंति देहं । अकुक्कुओ तत्थऽहियासएज्जा, रयाई खेवेज्ज पुराकडाई ।। १८ ।। शीतोष्णा दंश-मशकाश्च स्पर्शाः, आतंका विविधाः स्पृशन्ति देहम् । अकुत्कुचस्तत्राधिसहेत, रजांसि क्षपयेत् पुराकृतानि ।। १८ ।। पहाय रागं च तहेव दोसं, मोहं च भिक्खू सययं वियक्खणे । मेरुव्व वाएण अकंपमाणो, परीसहे आयगुत्ते सहेज्जा ।। १६ ।। प्रहाय रागं च तथैव दोषं, मोहं च भिक्षुः सततं विचक्षणः । मेरुरिव वातेनाकम्पमानः, परीषहान् आत्मगुप्तः सहेत ।। १६ ।। अणुन्नए नावणए महेसी, न यावि पूयं गरहं च संजए। से उज्जुभावं पडिवज्ज संजए, निव्वाणमग्गं विरए उवेइ ।। २० ।। अनुत्रतो नावनतो महर्षिः, न चाऽपि पूजां गर्हां च संयतः । स ऋजुभावं प्रतिपद्य संयतः, निर्वाणमार्गं विरत उपैति ।। २० ।। अरइ - रइ सहे पहीण-संथवे, विरए आयहिए पहाणवं । परमट्ट-पएहिं चिट्टई, छिन्न-सोए अममे अकिंचणे ।। २१ ।। अरति-रति-सहः प्रहीण-संस्तवः, विरत आत्महितः प्रधानवान् । परमार्थ-पदेषु तिष्ठति, छिन्नशो को ऽममो ऽकिंचनः ।। २१ ।। विवित्तलयणाई भइज्ज ताई, निरोवलेवाइं असंथडाई । इसीहिं चिण्णाई महायसेहिं, काएण फासिज्ज परीसहाई ।। २२ ।। विविक्त-लयनानि भजेत् त्रायी, निरुपलेपान्यसंसृतानि । ऋषिभिश्चीर्णानि महायशोभिः कायेन स्पृशेत् परीषहान् ।। २२ ।। ह उत्तराध्ययन सूत्र C
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy