SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ (蛋美国兴香江會。 मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : १२ P मुसं परिहरे भिक्खू, न य ओहारिणिं वए । भासादोसं परिहरे, मायं च वज्जए सया ।। २४ ।। मृषां परिहरेद् भिक्षुः, न चावधारिणिं वदेत् । भाषादोषं परिहरेत्, मायां च वर्जयेत् सदा ।। २४।। न लवेज्ज पुट्ठो सावज्जं, न निरटं न मम्मयं । अप्पणट्ठा परट्टा वा, उभयस्सन्तरेण वा ।। २५ ।। न लपेत् पृष्टः सावद्यं, न निरर्थं न मर्मकम् । आत्मार्थं परार्थं वा, उभयस्यान्तरेण वा ।। २५ ।। समरेसु आगारेसु, सन्धीसु य एगो एगत्थिए सद्धिं, नेव चिट्ठे न समरेषु अगारेषु, सन्धिषु च एक एकस्त्रिया सार्धं, नैव तिष्ठेन्न महापहे । संलवे ।। २६ ।। महापथे । संलपेत् ।। २६ ।। जं मे बुद्धाणुसासन्ति, सीएण फरुसेण वा । मम लाभो त्ति पेहाए, पयओ तं पडिस्सुणे ।। २७ ।। यन्मां बुद्धा अनुशासन्ति, शीतेन परुषेण वा । मम लाभ इति प्रेक्ष्य, प्रयतस्तत् प्रतिश्रृणुयात् ।। २७।। अणुसासणमोवायं, दुक्कडस्स य चोयणं । हियं तं मण्णई पण्णो, वेसं होइ असाहुणो ।। २८ ।। अनुशासनमौपायं, दुष्कृतस्य च चोदनम् । हितं तन्मन्यते प्राज्ञः, द्वैष्यं भवत्यसाधोः ।। २८।। हियं विगयभया बुद्धा, फरुसंपि अणुसासणं । वेसं तं होइ मूढाणं, खन्तिसोहिकरं पयं ।। २६ ।। हितं विगतभया बुद्धाः, परुषमप्यनुशासनम् । द्वैष्यं तद् भवति मूढानां क्षान्तिशुद्धिकरं पदम् ||२६|| उत्तराध्ययन सूत्र ভল
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy