SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ मूल : तंसि नाहो अणाहाणं, सव्वभूयाण संजया! खामेमि ते महाभाग! इच्छामि अणुसासिउं ।। ५६ ।। संस्कृत : त्वमसि नाथो ऽनाथानां, सर्व भूतानां संयत! । क्षमयामि त्वां महाभाग!, इच्छाम्यनुशासयितुम् ।। ५६ ।। मूल : पुच्छिऊण मए तुभं, झाणविग्यो य जो कओ। निमंतिया य भोगेहिं, तं सव्वं मरिसेहि मे ।। ५७ ।। पृष्ट्वा मया तव, ध्यानविध्नस्तु यः कृतः । निमंत्रितश्च भो गैः, तत् सर्वं मर्षय मे ।। ५७ ।। संस्कृत : एवं थुणित्ताण स रायसीहो, अणगारसीहं परमाइ भत्तिए । सओरोहो सपरियणो सबंधवो, धम्माणुरत्तो विमलेण चेयसा ।। ५८ ।। एवं स्तुत्वा स राजसिंहः, अनगारसिंह परमया भक्त्या । सावरोधः सपरिजनः सबान्धवः, धर्मानुरक्तो विमलेन चेतसा ।। ५८ ।। संस्कृत मूल: ऊससि य-रोमकू वो, काऊण य पयाहिणं । अभिवंदिऊण सिरसा, अइयाओ नराहिवो ।। ५६ ।। उच्छ्वसित रोमकूपः, कृत्वा च प्रदक्षिणाम् । अभिवन्द्य शिरसा, अति यातो नराधिपः ।। ५६ ।। संस्कृत मूल : इयरो वि गुणसमिद्धो, तिगुत्तिगुत्तो तिदण्डविरओ य । विहग इव विप्पमुक्को, विहरइ वसुहं विगयमोहो ।। ६० ।। त्ति बेमि। संस्कृत : इतरोऽपि गुणसमृद्धः, त्रिगुप्ति गुप्तस्त्रिदण्डविरतश्च । विहग इव विप्रमुक्तः, विहरति वसुधां विगतमोहः ।। ६० ।। इति ब्रवीमि । ३८८ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy