SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ मूल : एमेवऽहाच्छंद-कुसीलरूवे, मगं विराहित्तु जिणुत्तमाणं । कुररी विवा भोगरसाणुगिद्धा, निरट्ठसोया परियावमेइ ।। ५० ।। एवमेव यथाच्छन्द-कुशीलरूपः, मार्ग विराध्य जिनोत्तमानाम् । कुररीव भोगरसाऽनुगृद्धा, निरर्थ-शोका परितापमेति ।। ५० ।। संस्कृत : मूल : सुच्चाण मेहावि सुभासियं इम, अणुसासणं नाण-गुणोववेयं । मग्गं कुसीलाण जहाय सव्, महानियंठाण वए पहेणं ।। ५१ ।।। श्रुत्वा मेधावी सुभाषितमिदं, अनुशासनं ज्ञानगुणोपपेतम् । मागें कुशीलानां हित्वा सर्व, महानिग्रन्थानां व्रजेत पथा ।। ५१।। संस्कृत : मूल : चरित्तमायार-गुणन्निए तओ, अणुत्तरं संजम पालियाणं । निरासवे संखवियाण कम्मं, उवेइ ठाणं विउलुत्तमं धुवं ।। ५२ ।। चारित्राचार-गुणान्वितस्ततः, अनुत्तरं संयम पालयित्वा। निरास्त्रवः संक्षपय्य कर्म, उपैति स्थानं विपुलोत्तमं ध्रुवम् ।। ५२ ।। संस्कृत : एवुग्गदंते वि महातवोधणे, महामुणी महापइन्ने महायसे । महानियंटिज्जमिणं महासुयं, से काहए महया वित्थरेणं ।। ५३ ।। एवमुग्रदान्तोऽपि महातपोधनः, महामुनिर्महाप्रतिज्ञो महायशाः । महानिर्ग्रन्थीयमिदं महाश्रुतं, सोऽचीकथत् महता विस्तरेण संस्कृत : मूल : तुट्ठो य सेणिओ राया, इणमुदाहु कयंजली । अणाहयं जहाभूयं, सुट्टु मे उवदं सियं ।। ५४ ।। तुष्टश्च श्रेणिको राजा, इदमुदाह कृताञ्जलिः । अनाथत्वं यथाभूतं, सुष्टु मे उपदर्शितम् ।। ५४ ।। संस्कृत : मूल : तुझं सुलद्धं खु मणुस्सजम्मं, लाभा सुलद्धा य तुमे महेसी! तुब्भे सणाहा य सबंधवा य, जं भे ठिया मग्गि जिणुत्तमाणं ।। ५५ ।। तव सुलब्धं खलु मनुष्यजन्म, लाभा सुलब्धाश्च त्वया महर्षे! यूर्य सनाथाश्च सबान्धवाश्च, यद् भवन्तः स्थिता मार्गे जिनोत्तमानाम् ।। ५५।। संस्कृत : ३८६ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy