SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ DXOXEX F प् HTTPS मूल : संस्कृत मूल : संस्कृत : मूल : संस्कृत मूल : संस्कृत मूल : संख्य मूल : संरकत मूल : संस्कृत ३८० सई च जइ मुच्चेज्जा, वेयणा विउला इओ । खंतो दंतो निरारंभी, पव्वए अणगारियं ।। ३२ ।। सकृच्च यदि मुच्ये, वेदनाया विपुलाया इतः । क्षान्तो दान्तो निरारम्भः प्रव्रजेयमनगारिताम् ।। ३२ ।। एवं च चिंतइत्ताणं, पसुत्तो मि नराहिवा! | परियत्तिंतीए राईए, वेयणा मे खयं गया ।। ३३ ।। प्रसुप्तोऽस्मि वेदना मे क्षयं एवं च चिन्तयित्वा परिवर्त्तमानायां रात्री, नराधिप ! तओ कल्ले पभायम्मि, आपुच्छित्ताण बंधवे । खंतो दंतो निरारंभो, पव्वइओ ऽणगारियं ।। ३४ ।। गता ।। ३३ ।। ततः कल्यः प्रभाते, आपृच्छ्य बान्धवान् । क्षान्तो दान्तो निरारम्भः, प्रब्रजितो ऽनगारिताम् ।। ३४ ।। अप्पा नई वेयरणी, अप्पा मे अप्पा कामदुहा घेणू, अप्पा मे आत्मा नदी वैतरणी, तओ हं नाहो जाओ, अप्पणो य परस्स य । सव्वेसिं चेव भूयाणं, तसाणं थावराण य ।। ३५ ।। ततोऽहं नाथो जातः, आत्मनश्च परस्य च । सर्वेषां चैव भूतानां त्रसानां स्थावराणां च ।। ३५ ।। कूडसामली । नंदणं वणं ।। ३६ ।। आत्मा में कूटशाल्मली । आत्मा कामदुघा धेनुः, आत्मा मे नन्दनं वनम् ।। ३६ ।। अप्पा कत्ता विकत्ता य, दुहाण य सुहाण य । अप्पा मित्तममित्तं च, दुप्पट्ठिय-सुपट्टिओ ।। ३७ ।। आत्मा कर्त्ता विकर्त्ता च दुःखानां च सुखानां च । आत्मा मित्रममित्रं च दुःष्प्रस्थितः सुप्रस्थितः ।। ३७ ।। ge इमा हु अन्ना वि अणाहया निवा! तमेगचित्तो निहुओ सुणेहि मे । नियंटधम्मं लहियाण वी जहा, सीयंति एगे बहुकायरा नरा ।। ३८ ।। इयं खल्वन्याऽप्यनाथता नृप!, तामेकचित्तो निभृतः श्रृणु । निर्ग्रन्थधर्मं लब्ध्वाऽपि यथा, सीदन्त्येके बहु कातरा नरा ।। ३८ ।। लिन्छ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy