SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ मूल : एवं वुत्तो नरिंदो सो, सुसंभंतो सुविम्हिओ। वयणं अस्सु यपुवं, साहुणा विम्हयनिओ ।। १३ ।। एवमुक्तो नरेन्द्र : सः, सुसम्भ्रान्तः सुविस्मितः । वचन म श्रुतपूर्व, साधु ना विस्मयान्वितः ।। १३ ।। संस्कृत : मूल : अस्सा हत्थी मणुस्सा मे, पुरं अंतेउरं च मे । भुंजामि माणुसे भोए, आणा इस्सरियं च मे ।। १४ ।। अश्वा हस्तिनो मनुष्या मे, पुरमन्तःपुरं च मे। भुनज्मि मानुषान् भोगान्, आज्ञैश्वर्यं च में।। १४ ।। संस्कृत : मूल : एरिसे संपयग्गम्मि, सव्वकाम-समप्पिए । कहं अणाहो भवइ?, मा हु भंते! मुसं वए ।। १५ ।। ईदशेसम्पद ग्रे, समर्पित-सर्व कामे । कथमनाथो भवति? मा खलु भदन्त! मृषा वदतु ।। १५ ।। संस्कृत : मूल : न तुमं जाणे अणाहस्स, अत्थं पोत्थं च पत्थिवा! जहा अणाहो भवई, सणाहो वा नराहिवा ।। १६ ।। न त्वं जानीषे ऽनाथस्य, अर्थ प्रोत्यां च पार्थिव! यथाऽनाथो भवति, सनाथो वा नराधिप! ।। १६ ।। संस्कृत : सुणेह मे महाराय!, अव्वक्खित्तेण चेयसा । जहा अणाहो भवई, जहा मेयं पवत्तियं ।। १७ ।। श्रृणु मे महाराज, अव्याक्षिप्ते न चे तसा । यथा अनाथो भवति, यथा मयैतत् प्रवर्तितम् ।। १७ । संस्कृत : मूल : को संबी नाम नयरी, पुराण-पुर- भो यणी । तत्थ आसी पिया मज्झ, पभूय-धण-संचओ ।। १८ ।। को शाम्बी नाम्नी नगरी, पुराण-पुर-भो दिनी।। तत्रासीत् पिता मम, प्रभूत धन संचयः ।। १८ ।। संस्कृत ३७४ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy