SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ मूल: न पक्खओ न पुरओ, नेव किच्चाण पिट्ठओ। न जुंजे ऊरुणा ऊरूं, सयणे नो पडिस्सुणे ।। १८ ।। न पक्षतो न पुरतः, नैव कृत्यानां पृष्ठतः। न युजीतोरुणोरुं, शयने नो प्रतिश्रृणुयात् ।।१८।। संस्कृत : मूल : नेव पल्हत्थियं कुज्जा, पक्खपिण्डं च संजए। पाए पसारिए वावि, न चिट्टे गुरुणन्तिए ।। १६ ।। नैव पर्यस्तिकां कुर्यात् , पक्षपिण्डं च संयतः । पादौ प्रसार्य वापि, न तिष्ठेद् गुरुणामन्तिके ।। १६।। संस्कृत : मूल : आयरिएहिं वाहित्तो, तुसिणीओ न कयाइ वि । पसायपेही नियागट्टी, उवचिट्टे गुरुं सया ।। २० ।। आचार्यैर्व्याहृतः, तूष्णीको न कदापि च । प्रसादप्रेक्षी नियागार्थी. उपतिष्ठेद् गुरूं सदा ।।२०।। संस्कृत : मूल : आलवन्ते लवन्ते वा, न निसीएज्ज कयाइ वि । चइऊणमासणं धीरो, जओ जुत्तं पडिस्सुणे ।। २१ ।। आलपति लपति वा, न निषीदेत् कदापि च।। त्यक्तासनं धीरः, यतो युक्तं प्रतिशृणुयात् ।।२१।। संस्कृत : मूल: आसणगओ न पुच्छेज्जा, नेव सेज्जागओ कयाइ वि । आगम्ममुक्कडुओ सन्तो, पुच्छिज्जा पंजलीउडो ।। २२ ।। आसनगतो न पृच्छेत् , नैव शय्यागतः कदापि च। आगम्योत्कटिकः सन् , पृच्छेत् प्राञ्जलिपुटः ।। २२।। संस्कृत : मूल : एवं विणयजुत्तस्स, सुत्तं अत्थं च तदुभयं । पुच्छमाणस्स सीसस्स, वागरिज्ज जहासुयं ।। २३ । । एवं विनययुक्तस्य, सूत्रमर्थं च तदुभयम् । पृच्छतः शिष्यस्य, व्यागृणीयाद् यथाश्रुतम् ।।२३।। संस्कृत : १० उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy