SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Li my) 米米国米乐 POVE मूल संस्कृत मूल संस्कृत : मूल : संस्कृत मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : ३६२ LYR दंड सल्ल भए सु य । गारवेसु कसा एसु, नियत्तो हास-सोगाओ, अनियाणो अबंधणो ।। ६२ ।। गौरवेभ्यः कषायेभ्यः, दण्ड-शल्य-भयेभ्यश्च । निवृत्तो हास्य-शोकातू, अनिदानो ऽबन्धनः ।। ६२ ।। म आणस्सिओ इहं लोए, परलोए अणिस्सिओ । वासी चंदण-कप्पो य, असणे अणसणे तहा ।। ६३ ।। अनिश्रित लोके, परलोके ऽनिश्रितः । इह वासी-चन्दन-कल्पश्च, अशने ऽनशने तथा ।। ६३ ।। अप्पसत्थे हिं दारेहिं, सव्वओ पिहियासवो । अज्झष्पज्झाण-जो गे हिं, पसत्थ-दम सासणो ।। ६४ ।। अप्रशस्तेभ्यो द्वारेभ्यः सर्वतः पिहितास्रवः । अध्यात्म ध्यान-योगे, प्रशस्त दम-शासनः ।। । ६४ ।। एवं नाणेण चरणेण, दंसणेण तवेण य । भावणाहिं य सुद्धाहिं, सम्मं भावेत्तु अप्पयं ।। ६५ ।। एवं ज्ञानेन चरणेन, दर्शनेन तपसा भावनाभिश्च शुद्धाभिः, सम्यग् भावयित्वाऽऽत्मानम् ।। ६५ ।। च । बहुयाणि उ वासाणि, सामण्णमणुपालिया । मासिएण उ भत्तेण सिद्धिं पत्तो अणुत्तरं ।। ६६ ।। बहुकानि तु वर्षाणि, श्रामण्यमनुपालय । मासिकेन च भक्तेन, सिद्धिं प्राप्तोऽनुत्तरामू ।। ६६ ।। एवं करंति संबुद्धा, पंडिया पवियक्खणा | विणियति भोगेसु, मियापुत्ते जहा रिसी ।। ६७ ।। एवं कुर्वन्ति सम्बुद्धाः पण्डिताः प्रविचक्षणाः । विनिवर्त्तन्ते भोगेभ्यः, मृगापुत्रो यथा ऋषिः ।। ६७ ।। उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy