SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ मिगचारियं चरिस्सामि, सव्वदुक्खविमोक्खाणिं । तुभेहिं अम्बऽणुनाओ, गच्छ पुत्त! जहासुहं ।। ८६ ।। मगच या चरिष्यामि, सर्वद :सा-विमोक्षिणीम् ।। युवाभ्यामम्ब! अनुज्ञातः, गच्छ पुत्र! यथासुखम् ।। ८६ ।। संग्कृत: मूल: एवं सो अम्मा-पियरं, अणुमाणित्ताण बहुविहं । ममत्तं छिंदई ताहे, महानागो व कंचुयं ।। ८७ ।। एवं सो ऽम्बा-पितरो, अनु मान्य बहु विधम् । ममत्वं छिनत्ति तदा, महानाग इव कञ्चकम् ।। ८७ ।। संस्कृत : इडिंढ वित्तं च मित्ते य, पुत्त-दारं च नायओ। रेणुयं व पडे लग्गं, निझुणित्ताण निग्गओ ।। ८८ ।। ऋद्धिं वित्तं च मित्राणि च, पुत्रदारांश्च ज्ञातीन् । रेणुकमिव पटे लग्नं, निर्धूय खलु निर्गतः ।। ८८ ।। संस्कृत : मूल : पंच-महव्वय-जुत्तो, पंच-समिओ तिगुत्ति-गुत्तो य । सभिंतर-बाहिरए, तवो कम्मं सि उज्जु ओ ।। ८६ ।। पंचमहाव्रत-युक्तः, पंचभिः समितस्त्रिगुप्ति-गुप्तश्च । साभ्यन्त र-बाह्ये , तपः कर्मणि उद्युक्तः ।। ६६ ।। संस्कृत मूल : निम्ममो निरहंकारो, निस्संगो चत्तगारवो । समो य सव्वभूएसु, तसे सु थावरे सु य ।। ६० ।। निर्ममो निरहंकार:, निस्सं गस्त्यक्त-गौरवः ।। समश्च सर्वभूतेषु, त्रसेष स्थावरेषु च ।।१०।। संस्कृत: मूल: लाभालाभे सुहे दुक्खे, जीविए मरणे तहा। समो निन्दा-पसं सासु, तहा माणावमाणओ ।। ६१ ।। लाभालाभे सुख-दुःखो, जीविते मरणे तथा। समो निन्दा-प्रशंसयोः, तथा मानाऽपमानयोः ।।११।। संस्कृत ३६० उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy