SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ मूल : सो बिंत ऽम्मापियरो, एवमेयं जहाफुडं । इह लोए निप्पिवासस्स, नत्थि किंचि वि दुक्करं ।। ४५ ।। स व ते ऽम्बापितरो, एवमेतद् यथा स्फुटम् । इहलोके निष्पिपासस्य, नास्ति किञ्चिदपि दुष्करम् ।। ४ ।। संस्कृत मूल : सारीर-माणसा चेव, वे यणा उ अणंतसो । मए सोढाओ भीमाओ, असई दुक्ख-भयाणि य ।। ४६ ।। शरीर-मानस्याश्चैव, वेदनास्तु अनन्तशः।। मया सोढा भीमाः, असकृद् दुःख-भयानि च ।। ४६ । संस्कृत जरा-मरण-कं तारे, चाउरंते भयागरे । मए सोढाणि भीमाई, जम्माई मरणाणि य ।। ४७ ।। जरा-मरण कान्तारे, चातुरन्ते भयाकरे । मया सोढानि भीमानि, जन्मानि मरणानि च ।। ४७ ।। संस्कृत मूल : जहा इहं अगणी उण्हो, एत्तोऽणंतगुणो तहिं । नरएसु वेयणा उण्हा, अस्साया वेइया मए ।। ४८ ।। यो हाग्नि रुष्णः, इतो ऽनन्तगुणस्तत्र । नरकेषु वेदना उष्णाः, असाता वेदिता मया ।। ४८ ।। संस्कृत : मूल : जहा इहं इमं सीयं, इत्तो ऽणंतगुणो तहिं । नरएसु वेयणा सीया, अस्साया वेइया मए ।। ४६ ।। यो दमिह शीतं, इतो ऽनन्तगुणं तत्र । नरकेषु वेदना शीता, असाता वेदिता मया ।। ४६ ।। संस्कृत : मूल : कंदं तो कंदुकुम्भीसु, उड् ढपाओ अहो सिरो । हु यासणे जलं तंमि, पक्कपुवो अणंतसो ।। ५० ।। क्रन्दन कन्दु -कुम्भीषु, ऊर्ध्वपादो ऽधःशिराः । हुताशने ज्वलति, . पक्व पूर्वो ऽनन्तशः ।। ५० ।। संस्कृत मूल : महादवग्गि-संकासे, मरुम्मि वइरवालु ए । कलं बवालु याए उ, दडू ढपुवो अणंत सो ।। ५१ ।। महादवाग्नि-संकाशे, मरी वज्र - बालु कायाम् । कदम्ब-बालुकायां च, दग्ध पूर्वो ऽनन्तशः ।। ५१। संस्कृत ३४८ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy