SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ अद्धाणं जो महंतं तु, अपाहे ओ पवज्जइ । गच्छंतो सो दुही होइ, छुहा-तण्हाइपीडिओ ।। १६ ।। अध्वानं यो महान्तं तु, अपाथेयः प्रव्रजति । गच्छन् स दुःखी भवति, क्षुधा-तृषाभिः पीड़ितः ।। १६ ।। संस्कृत : एवं धम्मं अकाऊणं, जो गच्छइ परं भवं । गच्छंतो सो दुही होइ, वाही-रोगेहिं पीडिओ ।। २० ।। एवं धर्म म कृत्वा, यो गच्छति परं भवम् ।। गच्छन् स दुःखी भवति, व्याधि-रोगैः पीड़ितः ।। २० ।। संस्कृत : मूल : अद्धाणं जो महंतं तु, सपाहे ओ पवज्जइ । गच्छंतो सो सुही होइ, छुहा-तण्हा-विवज्जिओ ।। २१ ।। अध्वानं यो महान्तं तु, सपा) यः प्रव्र जति ।। गच्छन् स सुखी भवति, क्षुधा-तृष्णाविवर्जितः ।। २१ ।। संस्कृत : मूल : एवं धम्मपि काऊणं, जो गच्छइ परं भवं । गच्छंतो सो सुही होइ, अप्पकम्मे अवेयणे ।। २२ ।। एवं धर्ममपि कृत्वा, यो गच्छति परं भवम् ।। गच्छन् स सुखी भवति, अल्पकर्मा ऽवेदनः ।। २२ ।। संस्कृत : मूल : जहा गेहे पलित्तम्मि, तस्स गेहस्स जो पहू । सार भंडाणि नीणे इ, असारं अव उज्झइ ।। २३ ।। यथा गेहे प्रदीप्ते, तस्य गेहस्य यः प्रभुः । सार-भाण्डानि निष्कासयति, असारमपोज्झति ।। २३ ।। संस्कृत : मूल : संस्कृत एवं लोए पलित्तम्मि, जराए मरणेण य । अप्पाणं तारइस्सामि, तुडभेहिं अणुमनिओ ।। २४ ।। एवं लो के प्रदीप्ते, जर या मरणेन च । आत्मानं तारयिष्यामि, युष्माभ्यामनु मतः ।। २४ ।। तं वितम्मापियरो, सामण्णं पुत्त! दुच्चरं । गुणाणं तु सहस्साइं, धारे यव्वाइं भिक्खुणा ।। २५ ।। तं व्रत ऽम्बापितरी, श्रामण्यं पुत्र! दुश्चरम् । गुणानां तु सहस्राणि, धारियितव्यानि भिक्षुणा ।। २५ ।। मूल : संस्कृत : ३४० उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy