SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ मूल : नाणा-रुइं च छंदं च, परिवज्जेज्ज संजए। अणट्ठा जे य सव्वत्था, इइ विज्जामणुसंचरे ।। ३०।। नाना - रुचिं च छन्दश्च, परिवर्जयेत् संयतः। अनर्था ये च सर्वत्र, इति विद्यामनुसंचरेः ।। ३० ।। संस्कृत : मूल : पडिक्कमामि पसिणाणं, परमंतेहिं वा पुणो । अहो उट्टिए अहोरायं, इइ विज्जा तवं चरे ।। ३१ ।। प्रतिक्रमामि प्रश्नेभ्यः, परमंत्रेभ्यो वा पुनः। अहो! उत्थितोऽहोरात्रं, इति विद्वान् तपश्चरेत् ।। ३१ ।। संस्कृत मूल : जं च मे पुच्छसी काले, सम्मं सुद्धेण चेयसा । ताई पाउकरे बुद्धे, तं नाणं जिण-सासणे ।। ३२ ।। यच्च मां पृच्छसि काले, सम्यक् शुद्धेन चेतसा । तत्प्रादुरकरोत् बुद्धः, तज्ज्ञानं जिन-शासने ।। ३२ ।। संस्कृत : मुल: किरियं च रोयए धीरे, अकिरियं परिवज्जए। दिट्टीए दिट्ठि-संपन्ने, धम्मं चर सुदुच्चरं ।। ३३ ।। क्रियां च रोचयेद् धीरः, अक्रियां परिवर्जयेत् । दृष्ट्या दृष्टिसम्पन्नः, धर्मं चर सूदुश्चरम् ।। ३३ ।। संस्कृत : मूल : एयं पुण्णपयं सोच्चा, अत्थ-धम्मोवसोहियं । भरहो वि भारहं वासं, चिच्चा कामाई पव्वए ।। ३४ ।। एतत् पुण्यपदं श्रुत्वा, अर्थ-धर्मोपशोभितम् । भरतोऽपि भारतं वर्ष, त्यक्त्वा कामान् प्राव्रजत् ।। ३४ ।। संस्कृत : सगरो वि सागरन्तं, भारहवासं नराहियो। इस्सरियं केवलं हिच्चा, दयाए परिनिबुडे ।। ३५ ।। सगरोऽपि सागरान्तं, भारतवर्ष नराधिपः । ऐश्वर्यं केवलं हित्वा, दयया परिनिर्वृतः ।। ३५ ।। संस्कृत : ३२० उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy