SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ DH मूल : आयरिय-परिच्चाई, पर-पासण्ड-से वए। गाणंगणिए दुब्भूए, पाव-समणि त्ति वुच्चई ।। १७ ।। आचार्य-परित्यागी, पर-पाषण्ड-सेवकः । गाणंगणिको दुर्भूतः, पापश्रमण इत्युच्यते ।। १७ ।। संस्कृत : मूल : सयं गेहं परिचज्ज, परगेहंसि वावरे । निमित्तेण य ववहरई, पाव-समणि त्ति वुच्चई ।। १८ ।। स्वकं गेहं परित्यज्य, पर गेहे व्याप्रियते (व्यापृतः) । निमित्तेन च व्यवहरति, पापश्रमण इत्युच्यते ।। १८ ।। संस्कृत मूल : सन्नाइ-पिण्डं जेमेइ, नेच्छई सामुदाणियं । गिहि-निसेज्जं च वाहेइ, पावसमणि त्ति वुच्चई ।। १६ ।। स्वजातिपिण्डं भक्ते. नेच्छति सामुदानिकम। गृहि-निषद्यां च वाहयति, पापश्रमण इत्युच्यते ।। १६ ।। संस्कृत मूल : एयारिसे पंचकुसीलसंवुडे, रूवंधरे मुणिपवराण हेट्टिमे । अयंसि लोए विसमेव गरहिए, न से इहं नेव परत्थ लोए ।। २० ।। एतादृशः पंच-कुशीलसंवृतः, रूपंधरो मुनिप्रवराणामधस्तनः । अरिंमल्लोके विषमिव गर्हितः, न स इह नैव परत्र लोके ।। २० ।। संस्कृत मुल: जे वज्जए एए सया उ दोसे, से सुब्बए होइ मुणीण मज्झे । अयंसि लोए अमयं व पूइए, आराहए लोगमिणं तहा परं ।। २१ ।। ति बेमि। यो वर्जयत्येतान् सदा तु दोषान्, स सुव्रतो भवति मुनीनां मध्ये । अस्मिंल्लोकेऽमृतमिव पूजितः, आराधयति लोकमिमं तथा परम् ।।२१।। इति ब्रवीमि। संस्कृत: ३०४ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy