SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ मूल : आयरिय-उवज्झायाणं, सम्मं नो पडितप्पइ । अप्पडिपूयए थद्धे, पाव समणि त्ति वुच्चई ।। ५ ।। आचार्योपाध्यायानां, सम्यग् नो प्रतितप्यते । अप्रतिपूजकः स्तब्धः, पापश्रमण इत्युच्यते ।। ५ ।। संस्कृत: मूल : सम्मद्दमाणे पाणाणि, बीयाणि हरियाणि य। असंजए संजयमन्नमाणे, पावसमणि त्ति वुच्चई ।। ६ ।। संमर्दयन् प्राणान्, बीजानि हरितानि च। असंयतः संयतो मन्यमानः, पाप श्रमण इत्युच्यते ।। ६ ।। संस्कृत : मूल : संथारं फलगं पीढं, निसिज्जं पायकम्बलं । अप्पमज्जियमारुहइ, पावसमणि त्ति वुच्चई ।। ७ ।। संस्तारं फलकं पीटं, निषद्यां पाद-कम्बलम् । अप्रमृज्यारो हति, पापश्रमण इत्युच्यते ।। ७ ।। संस्कृत : मूल : दवदवस्स चरई, पमत्ते य अभिक्खणं । उल्लंघणे य चण्डे य, पावसमणि त्ति वुच्चई ।। ८ ।। द्रुतं द्रुतं चरति, प्रमत्तश्चाभीक्ष्णम् । उल्लंघनश्च चण्डश्च, पापश्रमण इत्युच्यते ।।८।। संस्कृत मूल : पडिलेहेइ पमत्ते, अवउज्झइ पायकम्बलं । पडिलेहणा-अणाउत्ते, पावसमणि त्ति वुच्चइ ।। ६ ।। प्रतिलेखयति प्रमत्तः, अपोज्झति पादकम्बलम् । प्रतिलेखनाऽनायुक्तः, पाप-श्रमण इत्युच्यते ।। ६ ।। संस्कृत : मूल : पडिलेहेइ पमत्ते, से किंचि हु निसामिया । गुरु-परिभावए निच्चं, पावसमणि त्ति वुच्चइ ।।१०।। प्रतिलेखयति प्रमत्तः, स किञ्चित् खलु निशम्य । गुरु परिभावको नित्यं, पापश्रमण इत्युच्यते ।। १० ।। संस्कृत ३०० उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy