SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Lal मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : २६८ अह पावसमणिज्जं सत्तरसमं अज्झयणं (अथ पापश्रमणीयं सप्तदशमध्ययनम्) जे केइ उ पव्वइए नियंटे, धम्मं सुणित्ता विणओववन्ने । सुदुल्लहं लहिउं बोहिलाभं, विहरेज्ज पच्छा य जहासुहं तु ।। १ ।। यः कश्चित्तु प्रव्रजितो निर्ग्रन्थः, धर्मं श्रुत्वा विनयोपपन्नः । सुदुर्लभं लब्ध्वा बोधिलाभं, विहरेत् पश्चाच्च यथासुखं तु ।। १ ।। सिज्जा दढा पाउरणं मे अत्थि, उप्पज्जई भोत्तु तहेव पाउं । जाणामि जं वट्टइ आउसु त्ति, किं नाम काहामि सुएण भंते! ।। २ ।। शय्या दृढा प्रावरणं मेऽस्ति, उत्पद्यते भोक्तुं तथैव पातुम् । जानामि यद्वर्तत आयुष्मन्! इति, किं नाम करिष्यामि श्रुतेन भदन्त ? ।। २ ।। जे केइ उ पव्वइए, भोच्चा पेच्चा सुहं सुवइ, यः कश्चित् तु प्रव्रजितो, निद्राशीलः प्रकामशः । भुक्त्वा पीत्वा सुखं स्वपिति, पाप-श्रमण इत्युच्यते ।। ३ ।। निद्दासीले पगामसो । पावसमणि त्ति वुच्चई || ३ || आयरिय-उवज्झाएहिं, सुयं विणयं च गाहिए । ते चेव खिंसई बाले, पाव-समणि त्ति वुच्चई || ४ || आचार्योपाध्यायैः, श्रुतं विनयं च ग्राहितः । तांश्चैव खिंसति बालः, पाप-श्रमण इत्युच्यते ।। ४ ।। ঊ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy