SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ संस्कृत : भंसेज्जा। तम्हा खलु नो निग्गन्थे अइमायाए पाणभोयणं आहारेज्जा ।।११।। नो अतिमात्रया पान-भोजनमाहर्ता भवति स निर्ग्रन्थः । तत्कथमिति चेत? आचार्य आह-निर्ग्रन्थस्य खल्वतिमात्रया पान-भोजनमाहों ब्रह्मचारिणो ब्रह्मचर्ये शंका वा, कांक्षा वा, विचिकित्सा वा समुत्पद्येत, भेदं वा लभेत, उन्मादं वा प्राप्नुयातू, दीर्घकालिको वा रोगातको भवेत्, के वलिप्रज्ञप्ताद् वा धर्माद् भ्रश्येत् । तस्मात् खलु नो निर्ग्रन्थोऽतिमात्रया पानभोजनमाहरेत्।। ११ ।। मूल : नो विभूसाणुवाई हवइ, से निग्गन्थे । तं कहमिति चे? आयरियाह-विभूसावत्तिए विभूसिय-सरीरे इत्थिजणस्स अभिलसणिज्जे हवइ। तओ णं तस्स-इत्थिजणेणं अभिलसणिज्जमाणस्स बंभयारिस्स बम्भचेरे संका वा, कंखा वा, वितिगिच्छा वा समुप्पज्जिज्जा, भेयं वा लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंक हवेज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसेज्जा। तम्हा खलु नो निग्गन्थे विभूसाणुवाई हविज्जा ।। १२ ।। नो विभूषानुपाती भवति, स निर्ग्रन्थः । तत्कथमिति चेत्? आचार्य आह-विभूषावर्तिको विभूषितशरीरः स्त्रीजनस्याऽभिलषणीयो भवति । ततस्तस्य स्त्री जनेनाभिलष्यमाणस्य ब्रह्मचारिणो ब्रह्मचर्ये शंका वा, कांक्षा वा, विचिकित्सा वा समुत्पद्येत, भेदं वा लभेत, उन्मादं वा प्राप्नुयात्, दीर्घकालिको वा रोगातको भवेत्, केवलि-प्रज्ञप्ताद् वा धर्माद् भ्रश्येत् । तस्मात् खलु नो निर्ग्रन्थो विभूषानुपाती भवेत् ।। १२ ।। संस्कृत : मूल : नो सद्द-रूव-रस-गंध-फासाणुवाई हवइ, से निग्गंथे । तं कहमिति चे? आयरियाह-निग्गंथस्स खलु सद्द-रूव-रस-गन्ध २८४ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy