SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ संस्कृत : नो निर्ग्रन्थः पूर्वरतं पूर्व-क्रीडितमनुस्मर्ता भवेत् स निर्ग्रन्थः । तत्कथमिति चेत्? आचार्य आह- निर्ग्रन्थस्य खलु स्त्रीणां पूर्व-रतं पूर्व-क्रीडितमनु- स्मरतो ब्रह्मचारिणो ब्रह्मचर्ये शंका वा कांक्षा वा विचिकित्सा वा समुत्पद्येत, भेदं वा लभेत. उन्मादं वा प्राप्नयात. दीर्घकालिको वा रोगातंको भवेत. के वलि-प्रज्ञप्ताद्वा धर्माद् ध्र श्येत् । तस्मात् खलु नो निर्ग्रन्थः स्त्रीणां पूर्वरतं पूर्व-क्रीडितमनुस्मरेत् ।। ६ ।। मूल : नो पणीयं आहारं आहरित्ता हवइ, से निग्गन्थे । तं कहमिति चे? आयरियाह-निग्गन्थस्स खलु पणीयं पाण-भोयणं आहारे-माणस्स बम्भयारिस्स बम्भचेरे संका वा, कंखा वा, वितिगिच्छा वा समुप्पज्जिज्जा, भेयं वा लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हवेज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसेज्जा । तम्हा खलु नो निग्गन्थे पणीयं आहारं आहारेज्जा ।।१०।। नो प्रणीतमाहारमाहर्ता भवति स निर्ग्रन्थः । तत्कथमिति चेत्? आचार्य आह-निर्ग्रन्थस्य खलु प्रणीतमाहार-माहरतो ब्रह्मचारिणो ब्रह्मचर्ये शंका वा, कांक्षा वा, विचिकित्सा वा समुत्पद्येत, भेदं वा लभेत, उन्मादं वा प्राप्नुयात, दीर्घकालिको वा रोगातको भवेत्, केवलि-प्रज्ञप्ताद् वा धर्माद् भ्रश्येत्। तस्मात् खलु नो निर्ग्रन्थः प्रणीतमाहारमाहरेत।।१०।। संस्कृत : मूल : नो अइमायाए पाणभोयणं आहारेत्ता हवइ, से निग्गन्थे । तं कहमिति चे? आयरियाह-निग्गन्थस्स खलु अइमायाए पाण-भोयणं आहारेमाणस्स बम्भयारिस्स बम्भचेरे संका वा, कंखा वा, वितिगिच्छा वा समुप्पज्जिज्जा, भेयं वा लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हवेज्जा, केवलि- पन्नत्ताओ वा धम्माओ २८२ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy