SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ मूल : गिहिणो जे पव्वइएण दिट्टा, अप्पव्वइएण व संथुया हविज्जा। तेसिं इह लोइय-फलट्ठा, जो संथवं न करेइ स भिक्खू ।। १० ।। गृहिणो ये प्रव्रजितेन दृष्टाः, अप्रव्रजितेन च संस्तुता भवेयुः । तेषामिह लौकिकफलार्थ, यः संस्तवं न करोति स भिक्षुः ।। १० ।। संस्कृत : मूल : सयणासण-पाण-भोयणं, विविहं खाइम-साइमं परेसिं । अदए पडिसेहिए नियंठे, जे तत्थ न पउस्सई स भिक्खू ।। ११ ।। शयनासन-पान-भोजनं, विविधं खाद्यं-स्वाद्यं परेभ्यः । अदभ्यः प्रतिषिद्धो निर्ग्रन्थः, यस्तत्र न प्रदुष्यति स भिक्षुः ।। ११ ।। संस्कृत: जं किंचि आहार-पाणगं विविहं, खाइम-साइमं परेसिं लहूं । जो तं तिविहेण नाणुकम्पे, मण-वय-काय-सुसंवुडे स भिक्खू ।। १२ ।। यत् किंचिदाहारपानकं विविधं, खाद्य-स्वाद्यं परेभ्यो लब्ध्वा । य स्तेन त्रिविधेन नानुकम्पते, संवृत-मनो वाक्कायः स भिक्षुः ।। १२ ।। सस्कृत: मूल : आयामगं चेव जबोदणं च, सीयं च सोवीर-जवोदगं च । न हीलए पिण्डं नीरसं तु, पन्तकुलाइं परिवए स भिक्खू ।। १३ ।। आयामकं चैव यवौदनं च, शीतं सौवीरं यवोदकं च। न हीलयेत् पिण्डं नीरसं तु, प्रान्तकुलानि परिव्रजेत् स भिक्षुः ।। १३ ।। संस्कृत : मूल : सद्दा विविहा भवन्ति लोए, दिव्या माणुस्सगा तहा तिरिच्छा । भीमा भय भेरवा उराला, जो सोच्चा न विहिज्जई स भिक्खू ।। १४ ।। शब्दा विविधा भवन्ति लोके, दिव्या मानुष्यकास्तथा तैरश्चाः । भीमा भय-भैरवा उदाराः, यः श्रुत्वा न बिभेति स भिक्षुः ।। १४ ।। उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy