SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ 大火一兴国米) Luga BAHAD मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल : संस्कृत : मूल संस्कृत : २५२ चइत्ता विउलं रज्जं, कामभोगे य दुच्चए । निव्विसया निरामिसा, निन्नेहा निष्परिग्गहा ।। ४६ ।। त्यक्त्वा विपुलं राज्यं, कामभोगांश्च दुस्त्यजान् । निर्विषयौ निरामिषौ, निःस्नेहौ निष्परिग्रहौ ।। ४६ ।। सम्मं धम्मं वियाणित्ता, चिच्चा कामगुणे वरे । तवं पगिज्झहक्खायं, घोरं घोरपरक्कमा ।। ५० ।। सम्यग्धर्मं-विज्ञाय, त्यक्त्वा कामगुणान् वरान् । तपः प्रगृह्य यथाख्यातं, घोरं घोरपराक्रमी ।। ५० ।। एवं ते कमसो बुद्धा, सव्वे धम्म-परायणा । जम्म- मच्चु-भउब्विग्गा, दुक्खस्संतगवेसिणो ।। ५१ ।। एवं ते क्रमशो बुद्धाः सर्वे धर्म-परायणाः । जन्म-मृत्यु-भयोद्विग्नाः, दुःखस्यान्तगवेषिणः । । ५१ । । सासणे विगयमोहाणं, पुव्विं भावण-भाविया । अचिरेणेव कालेण, दुक्खस्संतमुवागया । । ५२ ।। शासने विगतमोहानां, पूर्व भावना - भाविताः । अचिरेणैव कालेन, दुःखस्यान्तमुपागताः ।। ५२ ।। राया सह देवीए, माहणो य पुरोहिओ । माहणी दारगा चेव, सव्वे ते परिनिव्वुडे ।। ५३ ।। त्ति बेमि । राजा सह देव्या, ब्राह्मणश्च पुरोहितः । ब्राह्मणी दारकौ चैव सर्वे ते परिनिर्वृताः ।। ५३ ।। इति ब्रवीमि । ঙ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy