SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Lonar Lopme 火山水画板纸 मूल : संस्कृत मूल संस्कृत : मूल : संस्कृत : मूल : संस्कृत मूल : संस्कृत : २५० भोगे भोच्चा वमित्ता य, लहुभूयविहारिणो । आमोयमाणा गच्छन्ति, दिया कामकमा इव ।। ४४ । भोगान् भुक्त्वा वान्त्वा च, लघुभूत-विहारिणः । आमोदमाना गच्छन्ति, द्विजाः काम-क्रमा इव ।। ४४ ।। इमे य बद्धा फंदन्ति, मम हत्थऽज्जमागया । वयं च सत्ता कामेसु, भविस्सामो जहा इमे ।। ४५ ।। इमे च बद्धाः स्पन्दन्ते, मम हस्तमार्य! आगताः । वयं च सक्ताः कामेषु, भविष्यामो यथा इमे ।। ४५ ।। सामिसं कुललं दिस्स, बज्झमाणं निरामिसं । आमिसं सव्वमुज्झित्ता, विहरिस्सामि निरामिसा ।। ४६ ।। सामिषं कुललं दृष्ट्वा, बाध्यमानं निरामिषम् । आमिषं सर्वमुज्झित्वा, विहरिष्यामि निरामिषा ।। ४६ ।। गिद्धोवमे उ नच्चाणं, कामे संसार-वड्ढणे । उरगो सुवण्णपासे व, संकमाणो तणुं चरे ।। ४७ ।। गिद्धोपमांस्तु ज्ञात्वा, कामान् संसारवर्द्धनान् । उरगः सौपर्णेय-पार्श्वेव, शंकमानस्तनुं चरेत् ।। ४७ ।। नागोव्व बंधणं छित्ता, अप्पणो वसहिं वए। एयं पत्थं महाराय ! उस्सुयारित्ति मे सुयं ।। ४८ ।। नाग इव बन्धनं छित्वा, आत्मनो वसतिं व्रजेत् । एतत् पथ्यं महाराज! इषुकार! इति मया श्रुतम् ।। ४८ ।। उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy