SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ मूल : अज्जेव धर्म पडिवज्जयामो, जहिं पवना न पुणब्भवामो । अणागयं नेव य अत्थि किंचि, सद्धाखमं णे विणइत्तु रागं ।। २८ ।। अद्यैव धर्म प्रतिपद्यावहे, यं प्रपन्ना न पुनर्भविष्यावः । अनागतं नैव चाऽस्ति किञ्चित्, श्रद्धाक्षमं नो विनीय रागम् ।। २८ ।। संस्कृत पहीणपुत्तस्स हु नत्थि वासो, वासिट्ठि! भिक्खायरियाइ कालो। साहाहिं रुक्खो लहए समाहि, छिनाहिं साहाहिं तमेव खाणुं ।। २६ ।। प्रहीणपुत्रस्य खलु नास्ति वासः, वशिष्ठि! भिक्षाचर्यायाः कालः । शाखाभिवृक्षो लभते समाधिं, छिन्नाभिः शाखाभिस्तमेव स्थाणुम् ।। २६ ।। संस्कृत : मूल : पंखा-विहूणो व्व जहेह पक्खी, भिच्चा-विहूणो ब्व रणे नरिंदो । विवन्नसारो वणिओ ब्व पोए, पहीणपुत्तो मि तहा अहंपि ।। ३० ।। पक्षविहीन इव यथेह पक्षी, भृत्यविहीनो व रणे नरेन्द्रः ।। विपन्नसारो वणिगिव पोते, प्रहीणपुत्रोऽस्मि तथाऽहमपि ।। ३०।। संस्कृत : मूल : सुसंभिया कामगुणा इमे ते, संपिण्डिया अग्गरसप्पभूया। भुंजामु ता कामगुणे पगामं, पच्छा गमिस्सामु पहाणमग्गं ।। ३१ ।। सुसंभृताः कामगुणण इमे ते, सम्पिण्डिता अग्र्य-रस-प्रभूताः । भुञ्जीवहि तावत् कामगुणन् प्रकामं, पश्चात् गमिष्यावः प्रधानमार्गम् ।। ३१ ।। संस्कृत : मूल: भुत्ता रसा भोइ! जहाइ णे वओ, न जीवियट्टा पजहामि भोए । लाभं अलाभं च सुहं च दुक्खं, संविक्खमाणो चरिस्सामि मोणं ।। ३२ ।। भुक्ता रसा भवति! जहाति नो वयः, न जीवितार्थं प्रजहामि भोगान् । लाभमलाभं च सुखं च दुःखं, संवीक्षमाणश्चरिष्यामि मौनम् ।। ३२ ।। संग्कत : २४४ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy