SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ मूल : जइ तंसि भोगे चइउं असत्तो, अज्जाई कम्माई करेहि रायं! धम्मे ठिओ सव्वपयाणुकम्पी, तो होहिसि देवो इओ विउब्बी ।। ३२ ।। यदि त्वमसि भोगान् त्यक्तुमशक्तः, आर्याणि कर्माणि कुरुष्व राजन् ! । धर्मे स्थितः सर्वप्रजानुकम्पी, तस्माद् भविष्यसि देव इतो वैक्रियी ।। ३२ ।। संस्कृत : मूल : न तुज्झ भोगे चइऊण बुद्धी, गिद्धोसि आरम्भपरिग्गहेसु । मोहं कओ एत्तिउ विप्पलावो, गच्छामि रायं! आमन्तिओ सि ।। ३३ ।। नः तव भोगान् त्यक्तुं बुद्धिः, गृद्धोऽसि आरंभपरिग्रहेषु । मोघं कृत एतावान् विप्रलापः, गच्छामि राजन्नामंत्रितोऽसि ।। ३३ ।। संस्कत : मूल: पंचालरायावि य बंभदत्तो, साहुस्स तस्स वयणं अकाउं अणुत्तरे भुंजिय कामभोगे, अणुत्तरे सो नरए पविट्ठो ।। ३४ ।। पंचालराजोऽपि च ब्रह्मदत्तः, साधोस्तस्य वचनमकृत्वा । अनुत्तरान् भुक्त्वा कामभोगान्, अनुत्तरे सः नरके प्रविष्टः ।। ३४ ।। संस्कृत : चित्तो वि कामेहिं विरत्तकामो, उदग्गचारित्ततवो महेसी । अणुत्तरं संजम पालइत्ता, अणुत्तरं सिद्धिगई गओ ।। ३५ ।। त्ति बेमि चित्तोऽपि कामेभ्यो विरक्तकामः, उदग्रचारित्रतपा महर्षिः । अनुत्तरं संयम पालयित्वा, अनुत्तरां सिद्धिगतिं गतः ।। ३५ ।। इति ब्रवीमि। संस्कृत : २२८ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy