SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ मूल : सव्वं सुचिण्णं सफलं नराणं, कडाण कम्माण न मोक्ख अत्थि । अत्थेहिं कामेहिं य उत्तमेहिं, आया ममं पुण्णफलोववेए ।। १० ।। सर्व सुचीर्णं सफलं नराणां, कृतेभ्यः कर्मभ्यो न मोक्षोऽस्ति । अर्थः कामैश्चोत्तमैः, आत्मा मम पुण्यफलोपपेतः ।। १० ।। संस्कृत : मूल : जाणासि संभूय! महाणुभागं, महिड्ढियं पुण्णफलोववेयं चित्तं पि जाणाहि तहेव रायं! इड्ढी जुई तस्स वि य प्पभूया ।। ११ ।। जानासि संभूत! महानुभाग, महर्द्धिकं पुण्यफलोपपेतम् । चित्रमपि जानीहि तथैव राजन्! ऋद्धिषुतिस्तस्यापि च प्रभूता ।। ११ ।। संस्कृत : मूल : महत्थरूवा वयणऽप्पभूया, गाहाणुगीया नरसंघमज्झे । जं भिक्खुणो सीलगुणोववेया, इह जयन्ते समणोमि जाओ ।। १२ ।। महार्थरूपा वचनाऽल्पभूता, गाथानुगीता नरसंघमध्ये । यां (श्रुत्वा) भिक्षवः शीलगुणोपपेताः, इह यतन्ते श्रमणोस्मि जातः ।। १२ ।। संस्कृत : मूल : उच्चोअए महु कक्के य बम्भे, पवेइया आवसहा य रम्मा । इमं गिहं चित्त! धणप्पभूयं, पसाहि पंचालगुणोववेयं ।। १३ ।। उच्चोदयो मधुः कर्कश्च ब्रह्मा, प्रवेदिता आवसथाश्च रम्याः । इदं गृहं चित्त प्रभूतधनं, प्रशाधि पंचालगुणोपपेतम् ।। १३ ।। संस्कृत : मूल : नमुहिं गीएहिं य वाइएहिं, नारीजणाइं परिवारयन्तो। भुंजाहि भोगाई इमाई भिक्खू! मम रोयई पव्वज्जा हु दुक्खं ।। १४ ।। नृत्यैर्गीतैश्च वादित्रैः, नारीजनान् परिवारयन् । भुंक्ष्व भोगानिमान् भिक्षो! मह्यं रोचते प्रव्रज्या खलु दुःखम् ।। १४ ।। संस्कृत : २२० उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy