SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ मूल : के ते जोई? के व ते जोइठाणे? का ते सुया? किं व ते कारिसंग? एहा य ते कयरा सन्ति? भिक्खू! कयरेण होमेण हुणासि जोइं? ।। ४३ ।। किं ते ज्योतिः? किं वा ते ज्योति-स्थानं? कास्ते स्रुवः? किन्ते करीषांगम्? एधाश्च ते कतराः? शान्तिर्भिक्षो! कतरेण होमेन जुहोषि ज्योतिः? ।। ४३ ।। संस्कृत : मूल : तवो जोई जीवो जोइठाणं, जोगा सुया सरीरं कारिसंग कम्मेहा संजमजोगसन्ती, होमं हुणामि इसिणं पसत्थं ।। ४४ ।। तपो ज्योतिर्जीवो ज्योतिः स्थानं, योगाः सुवः शरीरं करीषाङ्गम् । कर्मेधाः संयमयोगाः शान्तिः, होमेन जुहोम्यृषीणां प्रशस्तेन ।। ४४ ।। संस्कृत : मूल : के ते हरए? के य ते सन्तितित्थे? कहं सिणाओ व रयं जहासि? आइक्ख णे संजय ! जक्खपूइया! इच्छामो नाउं भवओ सगासे ।। ४५।। कस्ते हृदः? किं च ते शान्तितीर्थं? कस्मिन् स्नातो वा रजो जहासि? आख्याहि नः संयत! यक्षपूजित! इच्छामो ज्ञातुं भवतः सकाशे ।। ४५ ।। संस्कृत : मूल : धम्मे हरए बम्भे सन्तितित्थे, अणाविले अत्तपसनलेसे । जहिं सिणाओ विमलो विसुद्धो, सुसीइभूओ पजहामि दोसं ।। ४६ ।। धर्मो हृदो ब्रह्म शान्तितीर्थं, अनाविलमात्माप्रसन्नलेश्य यस्मिन् स्नातो विमलो विशुद्धः, सुशीतीभूतः प्रजहामि दोषम् ।। ४६ ।। संस्कृत : एवं सिणाणं कुसलेहिं दिटुं, महासिणाणं इसिणं पसत्थं ।। जहिं सिणाया विमला विसुद्धा, महारिसी उत्तमं ठाणं पत्ते ।। ४७ ।। त्ति बेमि। एतत्स्नानं कुशलैर्दृष्टं, महास्नानमृषीणां प्रशस्तम् । यस्मिन्स्नाता विमला विशुद्धाः, महर्षय उत्तमं स्थान प्राप्ताः ।। ४७ ।। इति ब्रवीमि। संस्कृत : २१० उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy