SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ मूल: अत्थं च धम्मं च वियाणमाणा, तुब्भे न वि कुप्पह भूइपन्ना । तुभं तु पाए सरणं उवेमो, समागया सव्वजणेण अम्हे ।। ३३ ।। अर्थं च धर्मं च विजानानाः, यूयं नापि कुप्यथ भूतिप्रज्ञाः। युष्माकं तु पादौ शरणमुपेमः, समागताः सर्वजनेन वयम् ।। ३३ ।। संस्कृत : मूल : अच्चेमु ते महाभाग! न ते किंचि न अच्चिमो। भुंजाहि सालिमं करं, नाणावंजणसंजुयं ।। ३४ ।। अर्चयामस्त्वां महाभाग! न तव किंचिन्त्रार्चयामः। भुंक्ष्व शालिमयं कूरं, नानाव्यञ्जनसंयुतम् ।। ३४ ।। संस्कृत : मूल : इमं च मे अत्थि पभूयमन्नं, तं भुंजसू अम्ह अणुग्गहट्ठा । बाढंति पडिच्छइ भत्तपाणं, मासस्स उ पारणए महप्पा ।। ३५ ।। इदं च मेऽस्ति प्रभूतमन्नं, तद् भुंश्वास्माकमनुग्रहार्थम्। बाढमिति प्रतीच्छति भक्तपानं, मासस्य त पारणके महात्मा ।। ३५ ।। संस्कृत : मूल : तहियं गन्धोदयपुप्फवासं, दिव्या तहिं वसुहारा य वुट्ठा । पहयाओ दुन्दुहीओ सुरेहिं, आगासे अहो दाणं च घुटुं ।। ३६ ।। तत्र गंधोदकपुष्पवर्ष, दिव्या तत्र वसुधारा च वृष्टा । प्रहता दुन्दुभयः सुरैः, आकाशेऽहो दानं च घुष्टं ।। ३६ ।। संस्कृत : मूल: सक्खं खु दीसइ तवोविसेसो, न दीसई जाइविसेस कोई । सोवागपुत्तं हरिएससाहुं, जस्सेरिसा इड्ढि महाणुभागा ।। ३७ ।। साक्षात् खलु दृश्यते तपोविशेषः, न दृश्यते जातिविशेषः कोऽपि । श्वपाकपुत्रं हरिकेशसाधु, यस्येदृशी ऋद्धिर्महानुभागा ।। ३७ ।। संस्कृत : २०६ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy