SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ मूल : देवाभिओगेण निओइएणं, दिनामु रन्ना मणसा न झाया। नरिन्ददेविन्दभिवन्दिएणं, जेणामि वंता इसिणा स एसो ।। २१ ।। देवाभियोगेन नियोजितेन, दत्ताऽस्मि राज्ञा मनसा न ध्याता । नरेन्द्रदेवेन्द्राभिवन्दितेन, येनास्मि वान्ता ऋषिणा स एषः ।।२१।। संस्कृत : मूल : एसो हु सो उग्गतवो महप्पा, जिइन्दिओ संजओ बम्भयारी । जो मे तया नेच्छइ दिज्जमाणिं, पिउणा सयं कोसलिएण रन्ना ।। २२ ।। एष खलु स उग्रतपा महात्मा, जितेन्द्रियः संयतो ब्रह्मचारी । यो मां तदा नेच्छति दीयमानां, पित्रा स्वयं कौशलिकेन राज्ञा ।। २२ ।। संस्कृत: महाजसो एस महाणुभावो, घोरव्वओ घोरपरक्कमो य । मा एयं हीलेह अहीलणिज्जं, मा सचे तेएण भे निदहेज्जा ।। २३ ।। महायशा एष महानुभागः, घोरव्रतो घोरपराक्रमश्च । मैनं हीलयताहीलनीयं, मा सर्वांस्तेजसा भवतो निर्धाक्षात् ।। २३ ।। संस्कृत : मूल : एयाइं तीसे वयणाई सोच्चा, पत्तीइ भद्दाइ सुभासियाई । इसिस्स वेयावडियट्ठयाए, जक्खा कुमारे विणिवारयन्ति ।। २४ ।। एतानि तस्या वचनानि श्रुत्वा, पत्न्या भद्रायाः सुभाषितानि । ऋषेर्वेयावृत्यर्थं, यक्षाः कुमारान् विनिवारयन्ति ।। २४ ।। संस्कृत : १ मूल : ते घोररूवा ठिय अन्तलिक्खे, असुरा तहिं तं जण तालयन्ति । ते भिन्नदेहे रुहिरं वमन्ते, पासित्तु भद्दा इणमाहु भुज्जो ।। २५ ।। ते घोररूपाः स्थिता अन्तरिक्षे, असुरास्तत्र तं जनं ताडयन्ति । तान भिन्नदेहान्रुधिरं वमतः, दृष्ट्वा भद्रेदमाह भूयः ।। २५ ।। संस्कृत : मूल : गिरिं नहेहिं खणह, अयं दन्तेहिं खायह । जायतेयं पाएहिं हणह, जे भिक्खं अवमनह ।। २६ ।। गिरि नखैः खनथ, अयो दन्तैः खादथ। जाततेजसं पादैर्हथ, ये भिक्षुमवमन्यध्वे ।। २६ ।। संस्कृत : २०२ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy