SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ मूल : उवक्खडं भोयण माहणाणं, अत्तट्ठियं सिद्धमिहेगपखं । न ऊ वयं एरिसमनपाणं, दाहामु तुझं किमिहं ठिओ सि? ।। ११ ।। उपस्कृत-भोजनं ब्राह्मणानां, आत्मार्थकं सिद्धमिहैकपक्षम् । न तु वयमीदृशमन्नपानं, तुभ्यं दास्यामः किमिह स्थितोऽसि? ।। ११ ।। संस्कृत : मूल : थलेसु बीयाई ववन्ति कासगा, तहेव निनेसु य आससाए । एयाए सद्धाए दलाह मझं, आराहए पुण्णमिणं खु खित्तं ।। १२ ।। स्थलेषु बीजानि वपन्ति कर्षकाः, तथैव निम्नेषु चाऽऽशंसया । एतया श्रद्धया ददध्व मह्यं, आराधयत पुण्यमिदं खलु क्षेत्रम् ।। १२ ।। संस्कृत : मूल : खेत्ताणि अम्हं विइयाणि लोए, जहिं पकिण्णा विरुहन्ति पुण्णा । जे माहणा जाइविज्जोववेया, ताई तु खेत्ताई सुपेसलाई ।। १३ ।। क्षेत्राण्यस्माकं विदितानि लोके, येषु प्रकीर्णानि विरोहन्ति पुण्यानि । ये ब्राह्मणा जातिविद्योपपेताः, तानि तु क्षेत्राणि सुपेशलानि ।। १३ ।। संस्कृत : मूल : कोहो य माणो य वहो य जेसिं, मोसं अदत्तं च परिग्गहं च ते माहणा जाइविज्जाविहूणा, ताई तु खेत्ताई सुपावयाई ।। १४ ।। क्रोधश्च मानश्च वधश्च येषां मषाऽदत्तं च परिग्रहं च ।। ते ब्राह्मणा जातिविद्याविहीनाः, तानि तु क्षेत्राणि सुपापकानि ।। १४ ।। संस्कृत : मूल : तुभेत्थ भो भारधरा गिराणं, अटुं न जाणेह अहिज्ज वेए । उच्चावयाइं मुणिणो चरन्ति, ताई तु खेत्ताई सुपेसलाई ।। १५ ।। यूयमत्र भो! भारधरा गिरां, अर्थं न जानीथाधीत्य वेदान् । उच्चावचानि चरन्ति मुनयः, तानि तु क्षेत्राणि सुपेशलानि ।। १५ ।। संस्कृत : १६८ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy