SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ मूल : नासीले न विसीले, न सिया अइलोलुए। अकोहणे सच्चरए, सिक्खासीले त्ति वुच्चई ।। ५ ।। नाशीलो न विशीलः, न स्यादतिलोलुपः। अक्रोधनः सत्यरतः, शिक्षाशील इत्युच्यते ।। ५ ।। संस्कृत : मूल : अह चउद्दसहिं ठाणेहिं, वट्टमाणे उ संजए। अविणीए वुच्चई सो उ, निब्वाणं च न गच्छइ ।। ६ ।। अथ चतुर्दशसु स्थानेषु, वर्तमानस्तु संयतः । अविनीत उच्यते स तु, निर्वाणञ्च न गच्छति ।। ६ ।। संस्कृत : मूल : अभिक्खणं कोही भवइ, पबन्धं च पकुब्बई। मेत्तिज्जमाणो वमइ, सुयं लभ्रूण मज्जई ।।७।। अभीक्ष्णं क्रोधी भवति, प्रबन्धं च प्रकरोति । मैत्रीयमाणो वमति, श्रुतं लब्ध्वा माद्यति ।। ७ ।। संस्कृत : मूल : अवि पावपरिक्खेवी, अवि मित्तेसु कुप्पई । सुप्पियस्सावि मित्तस्स, रहे भासइ पावयं ।। ८ ।। अपि पापपरिक्षेपी, अपि मित्रेभ्यः कुप्यति । सुप्रियस्यापि मित्रस्य, रहसि भाषते पापकम् ।। ८ ।। संस्कृत : मूल : पइन्नवाई दुहिले, थद्धे लुद्धे अनिग्गहे। असंविभागी अवियत्ते, अविणीए त्ति वुच्चई ।।६।। प्रकीर्णवादी द्रोहशीलः, स्तब्धो लुब्धोऽनिग्रहः। असंविभाग्यप्रीतिकरः, अविनयीत्युच्यते ।। ६ ।। संस्कृत : १७६ उत्तराध्ययन सूत्र
SR No.006300
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorSubhadramuni
PublisherUniversity Publication
Publication Year1999
Total Pages922
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size125 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy